Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুঃ কথিতৱান্ ৰে অৱিশ্ৱাসিনঃ, ৰে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্ৰ মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুঃ কথিতৱান্ রে অৱিশ্ৱাসিনঃ, রে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্র মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုး ကထိတဝါန် ရေ အဝိၑွာသိနး, ရေ ဝိပထဂါမိနး, ပုနး ကတိကာလာန် အဟံ ယုၐ္မာကံ သန္နိဓော် သ္ထာသျာမိ? ကတိကာလာန် ဝါ ယုၐ္မာန် သဟိၐျေ? တမတြ မမာန္တိကမာနယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:17
25 अन्तरसन्दर्भाः  

te.saamavi"svaasaheto.h sa tatra sthaane bahvaa"scaryyakarmmaa.ni na k.rtavaan|


kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya.m puupaanaanayanamadhi kuta.h parasparametad vivi.mkya?


tasmaad bhavata.h "si.syaa.naa.m samiipe tamaanaya.m kintu te ta.m svaastha.m karttu.m na "saktaa.h|


pa"scaad yii"sunaa tarjataeva sa bhuutasta.m vihaaya gatavaan, tadda.n.daeva sa baalako niraamayo.abhuut|


tasmaat k.sadya vidyamaana.m "sca.h cullyaa.m nik.sepsyate taad.r"sa.m yat k.setrasthita.m kusuma.m tat yadii"scara ittha.m bibhuu.sayati, tarhi he stokapratyayino yu.smaan ki.m na paridhaapayi.syati?


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


"se.sata ekaada"sa"si.sye.su bhojanopavi.s.te.su yii"sustebhyo dar"sana.m dadau tathotthaanaat para.m taddar"sanapraaptalokaanaa.m kathaayaamavi"svaasakara.naat te.saamavi"svaasamana.hkaa.thinyaabhyaa.m hetubhyaa.m sa taa.mstarjitavaan|


tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va.m"sa katikaalaan yu.smaabhi.h saha sthaasyaamyaha.m yu.smaakam aacara.naani ca sahi.sye? tava putramihaanaya|


pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara.m prasaaryya mama kuk.saavarpaya naavi"svasya|


catvaari.m"sadvatsaraan yaavacca mahaapraantare te.saa.m bhara.na.m k.rtvaa


etadanyaabhi rbahukathaabhi.h pramaa.na.m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya.h svaan rak.sata|


yuuya.m mamaaj naanataa.m k.sa.na.m yaavat so.dhum arhatha, ata.h saa yu.smaabhi.h sahyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्