Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 he prabho, matputra.m prati k.rpaa.m vidadhaatu, sopasmaaraamayena bh.r"sa.m vyathita.h san puna.h puna rvahnau muhu rjalamadhye patati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে প্ৰভো, মৎপুত্ৰং প্ৰতি কৃপাং ৱিদধাতু, সোপস্মাৰামযেন ভৃশং ৱ্যথিতঃ সন্ পুনঃ পুন ৰ্ৱহ্নৌ মুহু ৰ্জলমধ্যে পততি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে প্রভো, মৎপুত্রং প্রতি কৃপাং ৱিদধাতু, সোপস্মারামযেন ভৃশং ৱ্যথিতঃ সন্ পুনঃ পুন র্ৱহ্নৌ মুহু র্জলমধ্যে পততি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ပြဘော, မတ္ပုတြံ ပြတိ ကၖပါံ ဝိဒဓာတု, သောပသ္မာရာမယေန ဘၖၑံ ဝျထိတး သန် ပုနး ပုန ရွဟ္နော် မုဟု ရ္ဇလမဓျေ ပတတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:15
14 अन्तरसन्दर्भाः  

tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|


tasmaad bhavata.h "si.syaa.naa.m samiipe tamaanaya.m kintu te ta.m svaastha.m karttu.m na "saktaa.h|


tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


amedhyabhuutagrastaa"sca tannika.tamaagatya svaasthya.m praapu.h|


kintu vi"svaasaghaatiyihuudaastat sthaana.m pariciiyate yato yii"su.h "si.syai.h saarddha.m kadaacit tat sthaanam agacchat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्