Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya.m puupaanaanayanamadhi kuta.h parasparametad vivi.mkya?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু যীশুস্তদ্ৱিজ্ঞায তানৱোচৎ, হে স্তোকৱিশ্ৱাসিনো যূযং পূপানানযনমধি কুতঃ পৰস্পৰমেতদ্ ৱিৱিংক্য?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু যীশুস্তদ্ৱিজ্ঞায তানৱোচৎ, হে স্তোকৱিশ্ৱাসিনো যূযং পূপানানযনমধি কুতঃ পরস্পরমেতদ্ ৱিৱিংক্য?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ယီၑုသ္တဒွိဇ္ဉာယ တာနဝေါစတ်, ဟေ သ္တောကဝိၑွာသိနော ယူယံ ပူပါနာနယနမဓိ ကုတး ပရသ္ပရမေတဒ် ဝိဝိံကျ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:8
9 अन्तरसन्दर्भाः  

yii"sustatk.sa.naat kara.m prasaaryya ta.m dharan uktavaan, ha stokapratyayin tva.m kuta.h sama"sethaa.h?


tena te paraspara.m vivicya kathayitumaarebhire, vaya.m puupaanaanetu.m vism.rtavanta etatkaara.naad iti kathayati|


tasmaat k.sadya vidyamaana.m "sca.h cullyaa.m nik.sepsyate taad.r"sa.m yat k.setrasthita.m kusuma.m tat yadii"scara ittha.m bibhuu.sayati, tarhi he stokapratyayino yu.smaan ki.m na paridhaapayi.syati?


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


"se.sata ekaada"sa"si.sye.su bhojanopavi.s.te.su yii"sustebhyo dar"sana.m dadau tathotthaanaat para.m taddar"sanapraaptalokaanaa.m kathaayaamavi"svaasakara.naat te.saamavi"svaasamana.hkaa.thinyaabhyaa.m hetubhyaa.m sa taa.mstarjitavaan|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्