Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 praata.hkaale ca nabhaso raktatvaat malinatvaa nca vadatha, jha nbh"sadya bhavi.syati| he kapa.tino yadi yuuyam antariik.sasya lak.sma boddhu.m "saknutha, tarhi kaalasyaitasya lak.sma katha.m boddhu.m na "saknutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰাতঃকালে চ নভসো ৰক্তৎৱাৎ মলিনৎৱাঞ্চ ৱদথ, ঝঞ্ভ্শদ্য ভৱিষ্যতি| হে কপটিনো যদি যূযম্ অন্তৰীক্ষস্য লক্ষ্ম বোদ্ধুং শক্নুথ, তৰ্হি কালস্যৈতস্য লক্ষ্ম কথং বোদ্ধুং ন শক্নুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রাতঃকালে চ নভসো রক্তৎৱাৎ মলিনৎৱাঞ্চ ৱদথ, ঝঞ্ভ্শদ্য ভৱিষ্যতি| হে কপটিনো যদি যূযম্ অন্তরীক্ষস্য লক্ষ্ম বোদ্ধুং শক্নুথ, তর্হি কালস্যৈতস্য লক্ষ্ম কথং বোদ্ধুং ন শক্নুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြာတးကာလေ စ နဘသော ရက္တတွာတ် မလိနတွာဉ္စ ဝဒထ, ဈဉ္ဘ္ၑဒျ ဘဝိၐျတိ၊ ဟေ ကပဋိနော ယဒိ ယူယမ် အန္တရီက္ၐသျ လက္ၐ္မ ဗောဒ္ဓုံ ၑက္နုထ, တရှိ ကာလသျဲတသျ လက္ၐ္မ ကထံ ဗောဒ္ဓုံ န ၑက္နုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prAtaHkAlE ca nabhasO raktatvAt malinatvAnjca vadatha, jhanjbhzadya bhaviSyati| hE kapaTinO yadi yUyam antarIkSasya lakSma bOddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaM bOddhuM na zaknutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:3
11 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


re kapa.tina.h sarvve yi"sayiyo yu.smaanadhi bhavi.syadvacanaanyetaani samyag uktavaan|


tato yii"suste.saa.m khalataa.m vij naaya kathitavaan, re kapa.tina.h yuya.m kuto maa.m parik.sadhve?


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


he kapa.tin, aadau nijanayanaat naasaa.m bahi.skuru tato nijad.r.s.tau suprasannaayaa.m tava bhraat.r rlocanaat t.r.na.m bahi.skartu.m "sak.syasi|


vata kapa.tino.adhyaapakaa.h phiruu"sina"sca lokaayat "sma"saanam anupalabhya tadupari gacchanti yuuyam taad.rgaprakaa"sita"sma"saanavaad bhavatha|


re re kapa.tina aakaa"sasya bhuumyaa"sca lak.sa.na.m boddhu.m "saknutha,


tadaa pabhu.h pratyuvaaca re kapa.tino yu.smaakam ekaiko jano vi"sraamavaare sviiya.m sviiya.m v.r.sabha.m gardabha.m vaa bandhanaanmocayitvaa jala.m paayayitu.m ki.m na nayati?


kintu sadasadvicaare ye.saa.m cetaa.msi vyavahaare.na "sik.sitaani taad.r"saanaa.m siddhalokaanaa.m ka.thoradravye.su prayojanamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्