Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 maanu.so yadi sarvva.m jagat labhate nijapra.naan haarayati, tarhi tasya ko laabha.h? manujo nijapraa.naanaa.m vinimayena vaa ki.m daatu.m "saknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 মানুষো যদি সৰ্ৱ্ৱং জগৎ লভতে নিজপ্ৰণান্ হাৰযতি, তৰ্হি তস্য কো লাভঃ? মনুজো নিজপ্ৰাণানাং ৱিনিমযেন ৱা কিং দাতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 মানুষো যদি সর্ৱ্ৱং জগৎ লভতে নিজপ্রণান্ হারযতি, তর্হি তস্য কো লাভঃ? মনুজো নিজপ্রাণানাং ৱিনিমযেন ৱা কিং দাতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 မာနုၐော ယဒိ သရွွံ ဇဂတ် လဘတေ နိဇပြဏာန် ဟာရယတိ, တရှိ တသျ ကော လာဘး? မနုဇော နိဇပြာဏာနာံ ဝိနိမယေန ဝါ ကိံ ဒါတုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:26
11 अन्तरसन्दर्भाः  

yato ya.h praa.naan rak.situmicchati, sa taan haarayi.syati, kintu yo madartha.m nijapraa.naan haarayati, sa taan praapsyati|


manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tasmaat tava dak.si.na.m netra.m yadi tvaa.m baadhate, tarhi tannetram utpaa.tya duure nik.sipa, yasmaat tava sarvvavapu.so narake nik.sepaat tavaikaa"ngasya naa"so vara.m|


re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


ka"scid yadi sarvva.m jagat praapnoti kintu svapraa.naan haarayati svaya.m vina"syati ca tarhi tasya ko laabha.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्