Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tadaanii.m phiruu"sina.h siduukina"scaagatya ta.m pariik.situ.m nabhamiiya.m ki ncana lak.sma dar"sayitu.m tasmai nivedayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানীং ফিৰূশিনঃ সিদূকিনশ্চাগত্য তং পৰীক্ষিতুং নভমীযং কিঞ্চন লক্ষ্ম দৰ্শযিতুং তস্মৈ নিৱেদযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানীং ফিরূশিনঃ সিদূকিনশ্চাগত্য তং পরীক্ষিতুং নভমীযং কিঞ্চন লক্ষ্ম দর্শযিতুং তস্মৈ নিৱেদযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနီံ ဖိရူၑိနး သိဒူကိနၑ္စာဂတျ တံ ပရီက္ၐိတုံ နဘမီယံ ကိဉ္စန လက္ၐ္မ ဒရ္ၑယိတုံ တသ္မဲ နိဝေဒယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kinjcana lakSma darzayituM tasmai nivEdayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:1
33 अन्तरसन्दर्भाः  

tadaa phiruu"sino bahirbhuuya katha.m ta.m hani.syaama iti kumantra.naa.m tatpraatikuulyena cakru.h|


apara.m yiruu"saalamnagariiyaa.h katipayaa adhyaapakaa.h phiruu"sina"sca yii"so.h samiipamaagatya kathayaamaasu.h,


yii"sustaanavaadiit, yuuya.m phiruu"sinaa.m siduukinaa nca ki.nva.m prati saavadhaanaa.h satarkaa"sca bhavata|


tadanantara.m phiruu"sinastatsamiipamaagatya paariik.situ.m ta.m papracchu.h, kasmaadapi kaara.naat nare.na svajaayaa parityaajyaa na vaa?


anantara.m phiruu"sina.h pragatya yathaa sa.mlaapena tam unmaathe paatayeyustathaa mantrayitvaa


tato yii"suste.saa.m khalataa.m vij naaya kathitavaan, re kapa.tina.h yuya.m kuto maa.m parik.sadhve?


tasminnahani siduukino.arthaat "sma"saanaat notthaasyantiiti vaakya.m ye vadanti, te yii"seाrantikam aagatya papracchu.h,


adhyaapakaa.h phiruu"sina"sca muusaasane upavi"santi,


tadanantara.m nistaarotsavasyaayojanadinaat pare.ahani pradhaanayaajakaa.h phiruu"sina"sca militvaa piilaatamupaagatyaakathayan,


apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


phiruu"sinastad d.r.s.tvaa tasya "si.syaan babhaa.sire, yu.smaaka.m guru.h ki.m nimitta.m karasa.mgraahibhi.h kalu.sibhi"sca saaka.m bhu.mkte?


tadaa phiruu"sinastatsamiipam etya ta.m pariik.situ.m papraccha.h svajaayaa manujaanaa.m tyajyaa na veti?


kintu sa te.saa.m kapa.ta.m j naatvaa jagaada, kuto maa.m pariik.sadhve? eka.m mudraapaada.m samaaniiya maa.m dar"sayata|


atha m.rtaanaamutthaana.m ye na manyante te siduukino yii"so.h samiipamaagatya ta.m papracchu.h;


anantaram eko vyavasthaapaka utthaaya ta.m pariik.situ.m papraccha, he upade"saka anantaayu.sa.h praaptaye mayaa ki.m kara.niiya.m?


ta.m pariik.situ.m kecid aakaa"siiyam eka.m cihna.m dar"sayitu.m ta.m praarthayaa ncakrire|


sa te.saa.m va ncana.m j naatvaavadat kuto maa.m pariik.sadhve? maa.m mudraameka.m dar"sayata|


apara nca "sma"saanaadutthaanaana"ngiikaari.naa.m siduukinaa.m kiyanto janaa aagatya ta.m papracchu.h,


te tamapavaditu.m pariik.saabhipraaye.na vaakyamidam ap.rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|


yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya.h siduukiiga.na"sca


anantara.m mahaayaajaka.h siduukinaa.m matagraahi.naste.saa.m sahacaraa"sca


yihuudiiyalokaa lak.sa.naani did.rk.santi bhinnade"siiyalokaastu vidyaa.m m.rgayante,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्