Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 ittha.m muukaa vaakya.m vadanti, "su.skakaraa.h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik.sante, iti vilokya lokaa vismaya.m manyamaanaa israayela ii"svara.m dhanya.m babhaa.sire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককৰাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্ৰাযেল ঈশ্ৱৰং ধন্যং বভাষিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককরাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্রাযেল ঈশ্ৱরং ধন্যং বভাষিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ မူကာ ဝါကျံ ဝဒန္တိ, ၑုၐ္ကကရား သွာသ္ထျမာယာန္တိ, ပင်္ဂဝေါ ဂစ္ဆန္တိ, အန္ဓာ ဝီက္ၐန္တေ, ဣတိ ဝိလောကျ လောကာ ဝိသ္မယံ မနျမာနာ ဣသြာယေလ ဤၑွရံ ဓနျံ ဗဘာၐိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:31
23 अन्तरसन्दर्भाः  

pa"scaat jananivaho bahuun kha ncaandhamuuka"su.skakaramaanu.saan aadaaya yii"so.h samiipamaagatya taccara.naantike sthaapayaamaasu.h, tata.h saa taan niraamayaan akarot|


tasmaat tava kara"scara.no vaa yadi tvaa.m baadhate, tarhi ta.m chittvaa nik.sipa, dvikarasya dvipadasya vaa tavaanaptavahnau nik.sepaat, kha njasya vaa chinnahastasya tava jiivane prave"so vara.m|


tadanantaram andhakha ncalokaastasya samiipamaagataa.h, sa taan niraamayaan k.rtavaan|


tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|


apara.m tau bahiryaata etasminnantare manujaa eka.m bhuutagrastamuuka.m tasya samiipam aaniitavanta.h|


tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


tata.h sa tatk.sa.nam utthaaya "sayyaa.m g.rhiitvaa sarvve.saa.m saak.saat jagaama; sarvve vismitaa etaad.r"sa.m karmma vayam kadaapi naapa"syaama, imaa.m kathaa.m kathayitve"svara.m dhanyamabruvan|


te.aticamatk.rtya paraspara.m kathayaamaasu.h sa badhiraaya "srava.na"sakti.m muukaaya ca kathana"sakti.m dattvaa sarvva.m karmmottamaruupe.na cakaara|


ata.h svakaro yadi tvaa.m baadhate tarhi ta.m chindhi;


kintu yadaa bhejya.m karo.si tadaa daridra"su.skakarakha njaandhaan nimantraya,


pa"scaat sa daaso gatvaa nijaprabho.h saak.saat sarvvav.rttaanta.m nivedayaamaasa, tatosau g.rhapati.h kupitvaa svadaasa.m vyaajahaara, tva.m satvara.m nagarasya sannive"saan maargaa.m"sca gatvaa daridra"su.skakarakha njaandhaan atraanaya|


tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


tadaa te puna"sca ta.m puurvvaandham aahuuya vyaaharan ii"svarasya gu.naan vada e.sa manu.sya.h paapiiti vaya.m jaaniima.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्