Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা তৎসীমাতঃ কাচিৎ কিনানীযা যোষিদ্ আগত্য তমুচ্চৈৰুৱাচ, হে প্ৰভো দাযূদঃ সন্তান, মমৈকা দুহিতাস্তে সা ভূতগ্ৰস্তা সতী মহাক্লেশং প্ৰাপ্নোতি মম দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা তৎসীমাতঃ কাচিৎ কিনানীযা যোষিদ্ আগত্য তমুচ্চৈরুৱাচ, হে প্রভো দাযূদঃ সন্তান, মমৈকা দুহিতাস্তে সা ভূতগ্রস্তা সতী মহাক্লেশং প্রাপ্নোতি মম দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ တတ္သီမာတး ကာစိတ် ကိနာနီယာ ယောၐိဒ် အာဂတျ တမုစ္စဲရုဝါစ, ဟေ ပြဘော ဒါယူဒး သန္တာန, မမဲကာ ဒုဟိတာသ္တေ သာ ဘူတဂြသ္တာ သတီ မဟာက္လေၑံ ပြာပ္နောတိ မမ ဒယသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:22
19 अन्तरसन्दर्भाः  

ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|


kintu yii"sustaa.m kimapi noktavaan, tata.h "si.syaa aagatya ta.m nivedayaamaasu.h, e.saa yo.sid asmaaka.m pa"scaad uccairaahuuyaagacchati, enaa.m vis.rjatu|


he prabho, matputra.m prati k.rpaa.m vidadhaatu, sopasmaaraamayena bh.r"sa.m vyathita.h san puna.h puna rvahnau muhu rjalamadhye patati|


tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


tata.h para.m yii"sustasmaat sthaanaad yaatraa.m cakaara; tadaa he daayuuda.h santaana, asmaan dayasva, iti vadantau dvau janaavandhau procairaahuuyantau tatpa"scaad vavrajatu.h|


duure ti.s.thanata uccai rvaktumaarebhire, he prabho yii"so dayasvaasmaan|


kintu sa karasa ncaayi duure ti.s.than svarga.m dra.s.tu.m necchan vak.sasi karaaghaata.m kurvvan he ii"svara paapi.s.tha.m maa.m dayasva, ittha.m praarthayaamaasa|


amedhyabhuutagrastaa"sca tannika.tamaagatya svaasthya.m praapu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्