Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tava "si.syaa.h kimartham aprak.saalitakarai rbhak.sitvaa paramparaagata.m praaciinaanaa.m vyavahaara.m la"nvante?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৱ শিষ্যাঃ কিমৰ্থম্ অপ্ৰক্ষালিতকৰৈ ৰ্ভক্ষিৎৱা পৰম্পৰাগতং প্ৰাচীনানাং ৱ্যৱহাৰং লঙ্ৱন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৱ শিষ্যাঃ কিমর্থম্ অপ্রক্ষালিতকরৈ র্ভক্ষিৎৱা পরম্পরাগতং প্রাচীনানাং ৱ্যৱহারং লঙ্ৱন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဝ ၑိၐျား ကိမရ္ထမ် အပြက္ၐာလိတကရဲ ရ္ဘက္ၐိတွာ ပရမ္ပရာဂတံ ပြာစီနာနာံ ဝျဝဟာရံ လငွန္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:2
10 अन्तरसन्दर्भाः  

tato yii"su.h pratyuvaaca, yuuya.m paramparaagataacaare.na kuta ii"svaraaj naa.m la"nvadhve|


te tasya kiyata.h "si.syaan a"sucikarairarthaada aprak.saalitahastai rbhu njato d.r.s.tvaa taanaduu.sayan|


te phiruu"sino.adhyaapakaa"sca yii"su.m papracchu.h, tava "si.syaa.h praacaa.m paramparaagatavaakyaanusaare.na naacaranto.aprak.saalitakarai.h kuto bhuja.mte?


kintu bhojanaat puurvva.m naamaa"nk.siit etad d.r.s.tvaa sa phiru"syaa"scaryya.m mene|


apara nca puurvvapuru.saparamparaagate.su vaakye.svanyaapek.saatiivaasakta.h san aha.m yihuudidharmmate mama samavayaskaan bahuun svajaatiiyaan atya"sayi|


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


yuuya.m nirarthakaat pait.rkaacaaraat k.saya.niiyai ruupyasuvar.naadibhi rmukti.m na praapya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्