Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 yii"sustatk.sa.naat kara.m prasaaryya ta.m dharan uktavaan, ha stokapratyayin tva.m kuta.h sama"sethaa.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যীশুস্তৎক্ষণাৎ কৰং প্ৰসাৰ্য্য তং ধৰন্ উক্তৱান্, হ স্তোকপ্ৰত্যযিন্ ৎৱং কুতঃ সমশেথাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যীশুস্তৎক্ষণাৎ করং প্রসার্য্য তং ধরন্ উক্তৱান্, হ স্তোকপ্রত্যযিন্ ৎৱং কুতঃ সমশেথাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယီၑုသ္တတ္က္ၐဏာတ် ကရံ ပြသာရျျ တံ ဓရန် ဥက္တဝါန်, ဟ သ္တောကပြတျယိန် တွံ ကုတး သမၑေထား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:31
23 अन्तरसन्दर्भाः  

kintu praca.n.da.m pavana.m vilokya bhayaat toye ma.mktum aarebhe, tasmaad uccai.h "sabdaayamaana.h kathitavaan, he prabho, maamavatu|


anantara.m tayostara.nimaaruu.dhayo.h pavano nivav.rte|


kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya.m puupaanaanayanamadhi kuta.h parasparametad vivi.mkya?


tasmaat k.sadya vidyamaana.m "sca.h cullyaa.m nik.sepsyate taad.r"sa.m yat k.setrasthita.m kusuma.m tat yadii"scara ittha.m bibhuu.sayati, tarhi he stokapratyayino yu.smaan ki.m na paridhaapayi.syati?


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


tata.h k.rpaalu ryii"su.h karau prasaaryya ta.m spa.s.tvaa kathayaamaasa


yu.smaanaha.m yathaartha.m vadaami kopi yadyetadgiri.m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida.m vaakyamava"sya.m gha.ti.syate, manasaa kimapi na sandihya cedida.m vi"svaset tarhi tasya vaakyaanusaare.na tad gha.ti.syate|


kintu tena yathokta.m tathaa yu.smaakamagre gaaliila.m yaasyate tatra sa yu.smaan saak.saat kari.syate yuuya.m gatvaa tasya "si.syebhya.h pitaraaya ca vaarttaamimaa.m kathayata|


tadaa sa taanuvaaca yuuya.m kuta etaad.rk"sa"nkaakulaa bhavata? ki.m vo vi"svaaso naasti?


atha sa tasyaa.h kanyaayaa hastau dh.rtvaa taa.m babhaa.se .taaliithaa kuumii, arthato he kanye tvamutti.s.tha ityaaj naapayaami|


te procu.h prabhurudati.s.thad iti satya.m "simone dar"sanamadaacca|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


ato mamaabhimatamida.m puru.sai.h krodhasandehau vinaa pavitrakaraan uttolya sarvvasmin sthaane praarthanaa kriyataa.m|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्