Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 puraa herod nijabhraatu: philipo jaayaayaa herodiiyaayaa anurodhaad yohana.m dhaarayitvaa baddhaa kaaraayaa.m sthaapitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পুৰা হেৰোদ্ নিজভ্ৰাতু: ফিলিপো জাযাযা হেৰোদীযাযা অনুৰোধাদ্ যোহনং ধাৰযিৎৱা বদ্ধা কাৰাযাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পুরা হেরোদ্ নিজভ্রাতু: ফিলিপো জাযাযা হেরোদীযাযা অনুরোধাদ্ যোহনং ধারযিৎৱা বদ্ধা কারাযাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပုရာ ဟေရောဒ် နိဇဘြာတု: ဖိလိပေါ ဇာယာယာ ဟေရောဒီယာယာ အနုရောဓာဒ် ယောဟနံ ဓာရယိတွာ ဗဒ္ဓါ ကာရာယာံ သ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:3
18 अन्तरसन्दर्भाः  

anantara.m yohan kaaraayaa.m ti.s.than khri.s.tasya karmma.naa.m vaartta.m praapya yasyaagamanavaarttaasiit saeva ki.m tva.m? vaa vayamanyam apek.si.syaamahe?


kintu herodo janmaahiiyamaha upasthite herodiiyaayaa duhitaa te.saa.m samak.sa.m n.rtitvaa herodamaprii.nyat|


tadanantara.m yohan kaaraayaa.m babandhe, tadvaarttaa.m ni"samya yii"sunaa gaaliil praasthiiyata|


ittha.m tasya sukhyaati"scaturdi"so vyaaptaa tadaa herod raajaa tanni"samya kathitavaan, yohan majjaka.h "sma"saanaad utthita atohetostena sarvvaa etaa adbhutakriyaa.h prakaa"sante|


puurvva.m svabhraatu.h philipasya patnyaa udvaaha.m k.rtavanta.m heroda.m yohanavaadiit svabhaat.rvadhuu rna vivaahyaa|


herodiyaa tasmai yohane prakupya ta.m hantum aicchat kintu na "saktaa,


tasmin "subhadine herodiyaayaa.h kanyaa sametya te.saa.m samak.sa.m sa.mn.rtya herodastena sahopavi.s.taanaa nca to.samajiijanat tataa n.rpa.h kanyaamaaha sma matto yad yaacase tadeva tubhya.m daasye|


tadaanii.m yii"sustaan aadi.s.tavaan phiruu"sinaa.m heroda"sca ki.nva.m prati satarkaa.h saavadhaanaa"sca bhavata|


apara nca piilaato ye.saa.m gaaliiliiyaanaa.m raktaani baliinaa.m raktai.h sahaami"srayat te.saa.m gaaliiliiyaanaa.m v.rttaanta.m katipayajanaa upasthaapya yii"save kathayaamaasu.h|


apara nca tasmin dine kiyanta.h phiruu"sina aagatya yii"su.m procu.h, bahirgaccha, sthaanaadasmaat prasthaana.m kuru, herod tvaa.m jighaa.msati|


herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|


tata.h sa gaaliilprade"siiyaherodraajasya tadaa sthitestasya samiipe yii"su.m pre.sayaamaasa|


anantara.m tibiriyakaisarasya raajatvasya pa ncada"se vatsare sati yadaa pantiiyapiilaato yihuudaade"saadhipati rherod tu gaaliilprade"sasya raajaa philipanaamaa tasya bhraataa tu yituuriyaayaastraakhoniitiyaaprade"sasya ca raajaasiit lu.saaniiyanaamaa aviliiniide"sasya raajaasiit


prabh.rtayo yaa bahvya.h striya.h du.s.tabhuutebhyo rogebhya"sca muktaa.h satyo nijavibhuutii rvyayitvaa tamasevanta, taa.h sarvvaastena saarddham aasan|


tasmin samaye herod‌raajo ma.n.dalyaa.h kiyajjanebhyo du.hkha.m daatu.m praarabhat|


phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्