Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tato loke.su vis.r.s.te.su sa vivikte praarthayitu.m girimeka.m gatvaa sandhyaa.m yaavat tatraikaakii sthitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ততো লোকেষু ৱিসৃষ্টেষু স ৱিৱিক্তে প্ৰাৰ্থযিতুং গিৰিমেকং গৎৱা সন্ধ্যাং যাৱৎ তত্ৰৈকাকী স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ততো লোকেষু ৱিসৃষ্টেষু স ৱিৱিক্তে প্রার্থযিতুং গিরিমেকং গৎৱা সন্ধ্যাং যাৱৎ তত্রৈকাকী স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတော လောကေၐု ဝိသၖၐ္ဋေၐု သ ဝိဝိက္တေ ပြာရ္ထယိတုံ ဂိရိမေကံ ဂတွာ သန္ဓျာံ ယာဝတ် တတြဲကာကီ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:23
11 अन्तरसन्दर्भाः  

anantara.m yii"su.h "si.syai.h saaka.m get"simaaniinaamaka.m sthaana.m prasthaaya tebhya.h kathitavaan, ada.h sthaana.m gatvaa yaavadaha.m praarthayi.sye taavad yuuyamatropavi"sata|


tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil


apara nca so.atipratyuu.se vastutastu raatri"se.se samutthaaya bahirbhuuya nirjana.m sthaana.m gatvaa tatra praarthayaa ncakre|


tadaa sa sarvvaan vis.rjya praarthayitu.m parvvata.m gata.h|


ita.h puurvva.m yasmin samaye sarvve yohanaa majjitaastadaanii.m yii"surapyaagatya majjita.h|


tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|


athaikadaa nirjane "si.syai.h saha praarthanaakaale taan papraccha, lokaa maa.m ka.m vadanti?


etadaakhyaanakathanaat para.m praaye.naa.s.tasu dine.su gate.su sa pitara.m yohana.m yaakuuba nca g.rhiitvaa praarthayitu.m parvvatameka.m samaaruroha|


kintu vaya.m praarthanaayaa.m kathaapracaarakarmma.ni ca nityaprav.rttaa.h sthaasyaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्