Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:55 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

55 kimaya.m suutradhaarasya putro nahi? etasya maatu rnaama ca ki.m mariyam nahi? yaakub-yuu.saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 কিমযং সূত্ৰধাৰস্য পুত্ৰো নহি? এতস্য মাতু ৰ্নাম চ কিং মৰিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্ৰাতৰো নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 কিমযং সূত্রধারস্য পুত্রো নহি? এতস্য মাতু র্নাম চ কিং মরিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্রাতরো নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ကိမယံ သူတြဓာရသျ ပုတြော နဟိ? ဧတသျ မာတု ရ္နာမ စ ကိံ မရိယမ် နဟိ? ယာကုဗ်-ယူၐဖ်-ၑိမောန်-ယိဟူဒါၑ္စ ကိမေတသျ ဘြာတရော နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 kimayaM sUtradhArasya putrO nahi? Etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimOn-yihUdAzca kimEtasya bhrAtarO nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:55
23 अन्तरसन्दर्भाः  

magdaliinii mariyam yaakuubyo"syo rmaataa yaa mariyam sibadiyaputrayo rmaataa ca yo.sita etaa duure ti.s.thantyo dad.r"su.h|


tadaanii.m magdaliinii marisam kani.s.thayaakuubo yose"sca maataanyamariyam "saalomii ca yaa.h striyo


kintu yatra sosthaapyata tata magdaliinii mariyam yosimaat.rmariyam ca dad.r"sat.r.h|


kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


daayuudo va.m"siiyaaya yuu.saphnaamne puru.saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa.h samiipa.m jibraayel duuta ii"svare.na prahita.h|


magdaliiniimariyam, yohanaa, yaakuubo maataa mariyam tadanyaa.h sa"nginyo yo.sita"sca preritebhya etaa.h sarvvaa vaarttaa.h kathayaamaasu.h


tadaanii.m yii"su.h praaye.na tri.m"sadvar.savayaska aasiit| laukikaj naane tu sa yuu.sapha.h putra.h,


tata.h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk.rtya kathayaamaasu.h kimaya.m yuu.sapha.h putro na?


kintu janataasambaadhaat tatsannidhi.m praaptu.m na "seku.h| tatpa"scaat tava maataa bhraatara"sca tvaa.m saak.saat cikiir.santo bahisti.s.thanatiiti vaarttaayaa.m tasmai kathitaayaa.m


tadaanii.m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati.s.than|


yuu.sapha.h putro yii"su ryasya maataapitarau vaya.m jaaniima e.sa ki.m saeva na? tarhi svargaad avaaroham iti vaakya.m katha.m vaktti?


muusaavaktre.ne"svaro jagaada tajjaaniima.h kintve.sa kutratyaloka iti na jaaniima.h|


kintu ta.m prabho rbhraatara.m yaakuuba nca vinaa preritaanaa.m naanya.m kamapyapa"sya.m|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्