Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 k.setra.m jagat, bhadrabiijaanii raajyasya santaanaa.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ক্ষেত্ৰং জগৎ, ভদ্ৰবীজানী ৰাজ্যস্য সন্তানাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ক্ষেত্রং জগৎ, ভদ্রবীজানী রাজ্যস্য সন্তানাঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 က္ၐေတြံ ဇဂတ်, ဘဒြဗီဇာနီ ရာဇျသျ သန္တာနား,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kSEtraM jagat, bhadrabIjAnI rAjyasya santAnAH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:38
27 अन्तरसन्दर्भाः  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


apara.m yuuya.m sa.mlaapasamaye kevala.m bhavatiiti na bhavatiiti ca vadata yata ito.adhika.m yat tat paapaatmano jaayate|


kintu yatra sthaane rodanadantaghar.sa.ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik.sesyante|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


aha.m yu.smaanatiyathaartha.m vadaami, dhaanyabiija.m m.rttikaayaa.m patitvaa yadi na m.ryate tarhyekaakii ti.s.thati kintu yadi m.ryate tarhi bahugu.na.m phala.m phalati|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


tarhyaha.m braviimi tai.h ki.m naa"sraavi? ava"syam a"sraavi, yasmaat te.saa.m "sabdo mahii.m vyaapnod vaakya nca nikhila.m jagat|


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्