Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 tata.h sa pratyuvaaca, yena bhadrabiijaanyupyante sa manujaputra.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 ততঃ স প্ৰত্যুৱাচ, যেন ভদ্ৰবীজান্যুপ্যন্তে স মনুজপুত্ৰঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 ততঃ স প্রত্যুৱাচ, যেন ভদ্রবীজান্যুপ্যন্তে স মনুজপুত্রঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တတး သ ပြတျုဝါစ, ယေန ဘဒြဗီဇာနျုပျန္တေ သ မနုဇပုတြး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tataH sa pratyuvAca, yEna bhadrabIjAnyupyantE sa manujaputraH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:37
16 अन्तरसन्दर्भाः  

yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|


tato g.rhasthasya daaseyaa aagamya tasmai kathayaa ncakru.h, he maheccha, bhavataa ki.m k.setre bhadrabiijaani naupyanta? tathaatve vanyayavasaani k.rta aayan?


tasya vapanakaale katipayabiije.su maargapaar"sve patite.su vihagaastaani bhak.sitavanta.h|


arthaat manujasuta.h svaa.myaduutaan pre.sayi.syati, tena te ca tasya raajyaat sarvvaan vighnakaari.no.adhaarmmikalokaa.m"sca sa.mg.rhya


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्