Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tadaanii.m sa d.r.s.taantaistaan ittha.m bahu"sa upadi.s.tavaan| pa"syata, ka"scit k.r.siivalo biijaani vaptu.m bahirjagaama,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদানীং স দৃষ্টান্তৈস্তান্ ইত্থং বহুশ উপদিষ্টৱান্| পশ্যত, কশ্চিৎ কৃষীৱলো বীজানি ৱপ্তুং বহিৰ্জগাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদানীং স দৃষ্টান্তৈস্তান্ ইত্থং বহুশ উপদিষ্টৱান্| পশ্যত, কশ্চিৎ কৃষীৱলো বীজানি ৱপ্তুং বহির্জগাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါနီံ သ ဒၖၐ္ဋာန္တဲသ္တာန် ဣတ္ထံ ဗဟုၑ ဥပဒိၐ္ဋဝါန်၊ ပၑျတ, ကၑ္စိတ် ကၖၐီဝလော ဗီဇာနိ ဝပ္တုံ ဗဟိရ္ဇဂါမ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:3
27 अन्तरसन्दर्भाः  

tasya vapanakaale katipayabiije.su maargapaar"sve patite.su vihagaastaani bhak.sitavanta.h|


anantara.m yii"suretaa.h sarvvaa d.r.s.taantakathaa.h samaapya tasmaat sthaanaat pratasthe| apara.m svade"samaagatya janaan bhajanabhavana upadi.s.tavaan;


anantara.m yii"su.h punarapi d.r.s.taantena taan avaadiit,


u.dumbarapaadapasya d.r.s.taanta.m "sik.sadhva.m; yadaa tasya naviinaa.h "saakhaa jaayante, pallavaadi"sca nirgacchati, tadaa nidaaghakaala.h savidho bhavatiiti yuuya.m jaaniitha;


anantara.m yii"su rd.r.s.taantena tebhya.h kathayitumaarebhe, ka"scideko draak.saak.setra.m vidhaaya taccaturdik.su vaara.nii.m k.rtvaa tanmadhye draak.saape.sa.naku.n.dam akhanat, tathaa tasya ga.damapi nirmmitavaan tatastatk.setra.m k.r.siivale.su samarpya duurade"sa.m jagaama|


tadaanii.m sa taanuddi"sya taa.m d.r.s.taantakathaa.m kathitavaan, ta ittha.m budvvaa ta.m dharttaamudyataa.h, kintu lokebhyo bibhyu.h, tadanantara.m te ta.m vihaaya vavraju.h|


tatastaanaahuuya yii"su rd.r.s.taantai.h kathaa.m kathitavaan "saitaan katha.m "saitaana.m tyaajayitu.m "saknoti?


atha sa kathitavaan yuuya.m kimetad d.r.s.taantavaakya.m na budhyadhve? tarhi katha.m sarvvaan d.r.s.taantaana bhotsyadhve?


ittha.m te.saa.m bodhaanuruupa.m so.anekad.r.s.taantaistaanupadi.s.tavaan,


tadaa pitara.h papraccha, he prabho bhavaan kimasmaan uddi"sya ki.m sarvvaan uddi"sya d.r.s.taantakathaamimaa.m vadati?


tata.h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu.m yu.smabhyamadhikaaro diiyate kintvanye yathaa d.r.s.tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha.m te.saa.m purastaat taa.h sarvvaa.h kathaa d.r.s.taantena kathyante|


upamaakathaabhi.h sarvvaa.nyetaani yu.smaan j naapitavaan kintu yasmin samaye upamayaa noktvaa pitu.h kathaa.m spa.s.ta.m j naapayi.syaami samaya etaad.r"sa aagacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्