Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 kintu k.sa.nadaayaa.m sakalaloke.su supte.su tasya ripuraagatya te.saa.m godhuumabiijaanaa.m madhye vanyayavamabiijaanyuptvaa vavraaja|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু ক্ষণদাযাং সকললোকেষু সুপ্তেষু তস্য ৰিপুৰাগত্য তেষাং গোধূমবীজানাং মধ্যে ৱন্যযৱমবীজান্যুপ্ত্ৱা ৱৱ্ৰাজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু ক্ষণদাযাং সকললোকেষু সুপ্তেষু তস্য রিপুরাগত্য তেষাং গোধূমবীজানাং মধ্যে ৱন্যযৱমবীজান্যুপ্ত্ৱা ৱৱ্রাজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု က္ၐဏဒါယာံ သကလလောကေၐု သုပ္တေၐု တသျ ရိပုရာဂတျ တေၐာံ ဂေါဓူမဗီဇာနာံ မဓျေ ဝနျယဝမဗီဇာနျုပ္တွာ ဝဝြာဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:25
19 अन्तरसन्दर्भाः  

anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|


tato yadaa biijebhyo.a"nkaraa jaayamaanaa.h ka.ni"saani gh.rtavanta.h; tadaa vanyayavasaanyapi d.r"syamaanaanyabhavan|


tato g.rhasthasya daaseyaa aagamya tasmai kathayaa ncakru.h, he maheccha, bhavataa ki.m k.setre bhadrabiijaani naupyanta? tathaatve vanyayavasaani k.rta aayan?


tenaavaadi, nahi, "sa"nke.aha.m vanyayavasotpaa.tanakaale yu.smaabhistai.h saaka.m godhuumaa apyutpaa.ti.syante|


ata.h "ssyakarttanakaala.m yaavad ubhayaanyapi saha varddhantaa.m, pa"scaat karttanakaale karttakaan vak.syaami, yuuyamaadau vanyayavasaani sa.mg.rhya daahayitu.m vii.tikaa badvvaa sthaapayata; kintu sarvve godhuumaa yu.smaabhi rbhaa.n.daagaara.m niitvaa sthaapyantaam|


vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


apara.m puurvvakaale yathaa lokaanaa.m madhye mithyaabhavi.syadvaadina upaati.s.than tathaa yu.smaaka.m madhye.api mithyaa"sik.sakaa upasthaasyanti, te sve.saa.m kretaara.m prabhum ana"ngiik.rtya satvara.m vinaa"sa.m sve.su varttayanti vinaa"sakavaidharmmya.m gupta.m yu.smanmadhyam aane.syanti|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


tasya pa"so.h saak.saad ye.saa.m citrakarmma.naa.m saadhanaaya saamarthya.m tasmai datta.m tai.h sa p.rthiviinivaasino bhraamayati, vi"se.sato ya.h pa"su.h kha"ngena k.satayukto bhuutvaapyajiivat tasya pratimaanirmmaa.na.m p.rthiviinivaasina aadi"sati|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्