Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং সোপৰামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱৰ্গীযৰাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্ৰে প্ৰশস্তবীজান্যৌপ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং সোপরামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱর্গীযরাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্রে প্রশস্তবীজান্যৌপ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ သောပရာမေကာံ ဒၖၐ္ဋာန္တကထာမုပသ္ထာပျ တေဘျး ကထယာမာသ; သွရ္ဂီယရာဇျံ တာဒၖၑေန ကေနစိဒ် ဂၖဟသ္ထေနောပမီယတေ, ယေန သွီယက္ၐေတြေ ပြၑသ္တဗီဇာနျော်ပျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:24
23 अन्तरसन्दर्भाः  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


kintu k.sa.nadaayaa.m sakalaloke.su supte.su tasya ripuraagatya te.saa.m godhuumabiijaanaa.m madhye vanyayavamabiijaanyuptvaa vavraaja|


anantara.m soparaamekaa.m d.r.s.taantakathaamutthaapya tebhya.h kathitavaan ka"scinmanuja.h sar.sapabiijameka.m niitvaa svak.setra uvaapa|


punarapi sa upamaakathaamekaa.m tebhya.h kathayaa ncakaara; kaacana yo.sit yat ki.nvamaadaaya dro.natrayamitagodhuumacuur.naanaa.m madhye sarvve.saa.m mi"sriibhavanaparyyanta.m samaacchaadya nidhattavatii, tatki.nvamiva svargaraajya.m|


tata.h sa pratyuvaaca, yena bhadrabiijaanyupyante sa manujaputra.h,


puna"sca samudro nik.sipta.h sarvvaprakaaramiinasa.mgraahyaanaaya_iva svargaraajya.m|


apara.m nijadaasai.h saha jiga.nayi.su.h ka"scid raajeva svargaraajaya.m|


svargaraajyam etaad.r"saa kenacid g.rhasyena sama.m, yo.atiprabhaate nijadraak.saak.setre k.r.sakaan niyoktu.m gatavaan|


aparameka.m d.r.s.taanta.m "s.r.nuta, ka"scid g.rhastha.h k.setre draak.saalataa ropayitvaa taccaturdik.su vaara.nii.m vidhaaya tanmadhye draak.saayantra.m sthaapitavaan, maa nca nca nirmmitavaan, tata.h k.r.sake.su tat k.setra.m samarpya svaya.m duurade"sa.m jagaama|


svargiiyaraajyam etaad.r"sasya n.rpate.h sama.m, yo nija putra.m vivaahayan sarvvaan nimantritaan aanetu.m daaseyaan prahitavaan,


yaa da"sa kanyaa.h pradiipaan g.rhlatyo vara.m saak.saat karttu.m bahiritaa.h, taabhistadaa svargiiyaraajyasya saad.r"sya.m bhavi.syati|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


anantara.m sovadad ii"svarasya raajya.m kasya sad.r"sa.m? kena tadupamaasyaami?


puna.h kathayaamaasa, ii"svarasya raajya.m kasya sad.r"sa.m vadi.syaami? yat ki.nva.m kaacit strii g.rhiitvaa dro.natrayaparimitagodhuumacuur.ne.su sthaapayaamaasa,


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्