Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 kintu yu.smaaka.m nayanaani dhanyaani, yasmaat taani viik.sante; dhanyaa"sca yu.smaaka.m "sabdagrahaa.h, yasmaat tairaakar.nyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু যুষ্মাকং নযনানি ধন্যানি, যস্মাৎ তানি ৱীক্ষন্তে; ধন্যাশ্চ যুষ্মাকং শব্দগ্ৰহাঃ, যস্মাৎ তৈৰাকৰ্ণ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু যুষ্মাকং নযনানি ধন্যানি, যস্মাৎ তানি ৱীক্ষন্তে; ধন্যাশ্চ যুষ্মাকং শব্দগ্রহাঃ, যস্মাৎ তৈরাকর্ণ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ယုၐ္မာကံ နယနာနိ ဓနျာနိ, ယသ္မာတ် တာနိ ဝီက္ၐန္တေ; ဓနျာၑ္စ ယုၐ္မာကံ ၑဗ္ဒဂြဟား, ယသ္မာတ် တဲရာကရ္ဏျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:16
8 अन्तरसन्दर्भाः  

tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


yii"surakathayat, he thomaa maa.m niriik.sya vi"svasi.si ye na d.r.s.tvaa vi"svasanti taeva dhanyaa.h|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्