Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 maanavebhya etaasaa.m kathanaa.m kathanakaale tasya maataa sahajaa"sca tena saaka.m kaa ncit kathaa.m kathayitu.m vaa nchanto bahireva sthitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 মানৱেভ্য এতাসাং কথনাং কথনকালে তস্য মাতা সহজাশ্চ তেন সাকং কাঞ্চিৎ কথাং কথযিতুং ৱাঞ্ছন্তো বহিৰেৱ স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 মানৱেভ্য এতাসাং কথনাং কথনকালে তস্য মাতা সহজাশ্চ তেন সাকং কাঞ্চিৎ কথাং কথযিতুং ৱাঞ্ছন্তো বহিরেৱ স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 မာနဝေဘျ ဧတာသာံ ကထနာံ ကထနကာလေ တသျ မာတာ သဟဇာၑ္စ တေန သာကံ ကာဉ္စိတ် ကထာံ ကထယိတုံ ဝါဉ္ဆန္တော ဗဟိရေဝ သ္ထိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:46
26 अन्तरसन्दर्भाः  

yii"sukhrii.s.tasya janma kaththate| mariyam naamikaa kanyaa yuu.saphe vaagdattaasiit, tadaa tayo.h sa"ngamaat praak saa kanyaa  pavitre.naatmanaa garbhavatii babhuuva|


tata.h ka"scit tasmai kathitavaan, pa"sya tava jananii sahajaa"sca tvayaa saaka.m kaa ncana kathaa.m kathayitu.m kaamayamaanaa bahisti.s.thanti|


kimaya.m suutradhaarasya putro nahi? etasya maatu rnaama ca ki.m mariyam nahi? yaakub-yuu.saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?


tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa punarapiisraayelo de"sa.m yaahii, ye janaa.h "si"su.m naa"sayitum am.rgayanta, te m.rtavanta.h|


kopi jana.h puraatanavastre nuutanavastra.m na siivyati, yato nuutanavastre.na saha sevane k.rte jiir.na.m vastra.m chidyate tasmaat puna rmahat chidra.m jaayate|


kimaya.m mariyama.h putrastaj naa no? kimaya.m yaakuub-yosi-yihudaa-"simonaa.m bhraataa no? asya bhaginya.h kimihaasmaabhi.h saha no? ittha.m te tadarthe pratyuuha.m gataa.h|


tva.m prabhormaataa, mama nive"sane tvayaa cara.naavarpitau, mamaadya saubhaagyametat|


tadaanii.m tenoktaa etaa.h sakalaa.h kathaa.h "srutvaa tasya maataa yuu.saph ca vismaya.m menaate|


tata.h para.m "simiyon tebhya aa"si.sa.m dattvaa tanmaatara.m mariyamam uvaaca, pa"sya israayelo va.m"samadhye bahuunaa.m paatanaayotthaapanaaya ca tathaa virodhapaatra.m bhavitu.m, bahuunaa.m guptamanogataanaa.m praka.tiikara.naaya baalakoya.m niyuktosti|


taad.r"sa.m d.r.s.tvaa tasya janako jananii ca camaccakratu.h ki nca tasya maataa tamavadat, he putra, kathamaavaa.m pratiittha.m samaacarastvam? pa"sya tava pitaaha nca "sokaakulau santau tvaamanvicchaava.h sma|


tata.h para.m sa taabhyaa.m saha naasarata.m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa.h kathaastasya maataa manasi sthaapayaamaasa|


tata.h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu.m yu.smabhyamadhikaaro diiyate kintvanye yathaa d.r.s.tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha.m te.saa.m purastaat taa.h sarvvaa.h kathaa d.r.s.taantena kathyante|


tadaanii.m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati.s.than|


anantara.m trutiiyadivase gaaliil prade"siye kaannaanaamni nagare vivaaha aasiit tatra ca yii"sormaataa ti.s.that|


tata.h param sa nijamaatrubhraatrus"si.syai.h saarddh.m kapharnaahuumam aagamat kintu tatra bahuudinaani aati.s.that|


tatastasya maataa daasaanavocad aya.m yad vadati tadeva kuruta|


kintu tasya bhraat.r.su tatra prasthite.su satsu so.apraka.ta utsavam agacchat|


tasya bhraatarastam avadan yaani karmmaa.ni tvayaa kriyante taani yathaa tava "si.syaa.h pa"syanti tadartha.m tvamita.h sthaanaad yihuudiiyade"sa.m vraja|


pa"scaad ime kiyatya.h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata.m vinayena vinayena praarthayanta|


anye preritaa.h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii.m vyuuhya tayaa saarddha.m paryya.titu.m vaya.m ki.m na "saknuma.h?


kintu ta.m prabho rbhraatara.m yaakuuba nca vinaa preritaanaa.m naanya.m kamapyapa"sya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्