मत्ती 12:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script45 tataste tat sthaana.m pravi"sya nivasanti, tena tasya manujasya "se.sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete.saa.m du.s.tava.m"syaanaamapi tathaiva gha.ti.syate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari45 ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script45 ততস্তে তৎ স্থানং প্ৰৱিশ্য নিৱসন্তি, তেন তস্য মনুজস্য শেষদশা পূৰ্ৱ্ৱদশাতোতীৱাশুভা ভৱতি, এতেষাং দুষ্টৱংশ্যানামপি তথৈৱ ঘটিষ্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script45 ততস্তে তৎ স্থানং প্রৱিশ্য নিৱসন্তি, তেন তস্য মনুজস্য শেষদশা পূর্ৱ্ৱদশাতোতীৱাশুভা ভৱতি, এতেষাং দুষ্টৱংশ্যানামপি তথৈৱ ঘটিষ্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script45 တတသ္တေ တတ် သ္ထာနံ ပြဝိၑျ နိဝသန္တိ, တေန တသျ မနုဇသျ ၑေၐဒၑာ ပူရွွဒၑာတောတီဝါၑုဘာ ဘဝတိ, ဧတေၐာံ ဒုၐ္ဋဝံၑျာနာမပိ တထဲဝ ဃဋိၐျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script45 tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE| अध्यायं द्रष्टव्यम् |
yu.smaanaha.m tathya.m vacmi yadi yu.smaaka.m sar.sapaikamaatropi vi"svaaso jaayate, tarhi yu.smaabhirasmin "saile tvamita.h sthaanaat tat sthaana.m yaahiiti bruute sa tadaiva cali.syati, yu.smaaka.m kimapyasaadhya nca karmma na sthaasyaati| kintu praarthanopavaasau vinaitaad.r"so bhuuto na tyaajyeta|