Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 pa"scaat sa tat sthaanam upasthaaya tat "suunya.m maarjjita.m "sobhita nca vilokya vrajan svatopi du.s.tataraan anyasaptabhuutaan sa"ngina.h karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 পশ্চাৎ স তৎ স্থানম্ উপস্থায তৎ শূন্যং মাৰ্জ্জিতং শোভিতঞ্চ ৱিলোক্য ৱ্ৰজন্ স্ৱতোপি দুষ্টতৰান্ অন্যসপ্তভূতান্ সঙ্গিনঃ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 পশ্চাৎ স তৎ স্থানম্ উপস্থায তৎ শূন্যং মার্জ্জিতং শোভিতঞ্চ ৱিলোক্য ৱ্রজন্ স্ৱতোপি দুষ্টতরান্ অন্যসপ্তভূতান্ সঙ্গিনঃ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ပၑ္စာတ် သ တတ် သ္ထာနမ် ဥပသ္ထာယ တတ် ၑူနျံ မာရ္ဇ္ဇိတံ ၑောဘိတဉ္စ ဝိလောကျ ဝြဇန် သွတောပိ ဒုၐ္ဋတရာန် အနျသပ္တဘူတာန် သင်္ဂိနး ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 pazcAt sa tat sthAnam upasthAya tat zUnyaM mArjjitaM zObhitanjca vilOkya vrajan svatOpi duSTatarAn anyasaptabhUtAn sagginaH karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:44
23 अन्तरसन्दर्भाः  

anya nca kopi balavanta jana.m prathamato na badvvaa kena prakaare.na tasya g.rha.m pravi"sya taddravyaadi lo.thayitu.m "saknoti? kintu tat k.rtvaa tadiiyag.rsya dravyaadi lo.thayitu.m "saknoti|


apara.m manujaad bahirgato .apavitrabhuuta.h "su.skasthaanena gatvaa vi"sraama.m gave.sayati, kintu tadalabhamaana.h sa vakti, yasmaa; niketanaad aagama.m, tadeva ve"sma pakaav.rtya yaami|


tataste tat sthaana.m pravi"sya nivasanti, tena tasya manujasya "se.sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete.saa.m du.s.tava.m"syaanaamapi tathaiva gha.ti.syate|


tato gatvaa tad g.rha.m maarjita.m "sobhita nca d.r.s.tvaa


sa daridralokaartham acintayad iti na, kintu sa caura eva.m tannika.te mudraasampu.takasthityaa tanmadhye yadati.s.that tadapaaharat tasmaat kaara.naad imaa.m kathaamakathayat|


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva.m yat kari.syasi tat k.sipra.m kuru|


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्