Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tadaa sa pratyuktavaan, du.s.to vyabhicaarii ca va.m"so lak.sma m.rgayate, kintu bhavi.syadvaadino yuunaso lak.sma vihaayaanyat kimapi lak.sma te na pradar"sayi.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা স প্ৰত্যুক্তৱান্, দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম মৃগযতে, কিন্তু ভৱিষ্যদ্ৱাদিনো যূনসো লক্ষ্ম ৱিহাযান্যৎ কিমপি লক্ষ্ম তে ন প্ৰদৰ্শযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা স প্রত্যুক্তৱান্, দুষ্টো ৱ্যভিচারী চ ৱংশো লক্ষ্ম মৃগযতে, কিন্তু ভৱিষ্যদ্ৱাদিনো যূনসো লক্ষ্ম ৱিহাযান্যৎ কিমপি লক্ষ্ম তে ন প্রদর্শযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ သ ပြတျုက္တဝါန်, ဒုၐ္ဋော ဝျဘိစာရီ စ ဝံၑော လက္ၐ္မ မၖဂယတေ, ကိန္တု ဘဝိၐျဒွါဒိနော ယူနသော လက္ၐ္မ ဝိဟာယာနျတ် ကိမပိ လက္ၐ္မ တေ န ပြဒရ္ၑယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA sa pratyuktavAn, duSTO vyabhicArI ca vaMzO lakSma mRgayatE, kintu bhaviSyadvAdinO yUnasO lakSma vihAyAnyat kimapi lakSma tE na pradarzayiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:39
8 अन्तरसन्दर्भाः  

etatkaalasya du.s.to vyabhicaarii ca va.m"so lak.sma gave.sayati, kintu yuunaso bhavi.syadvaadino lak.sma vinaanyat kimapi lak.sma taan na dar"sayiyyate| tadaanii.m sa taan vihaaya pratasthe|


tadaa so.antardiirgha.m ni"svasyaakathayat, ete vidyamaananaraa.h kuta"scinha.m m.rgayante? yu.smaanaha.m yathaartha.m braviimi lokaanetaan kimapi cihna.m na dar"sayi.syate|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्