Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 paadapa.m yadi bhadra.m vadatha, tarhi tasya phalamapi saadhu vaktavya.m, yadi ca paadapa.m asaadhu.m vadatha, tarhi tasya phalamapyasaadhu vaktavya.m; yata.h sviiyasviiyaphalena paadapa.h pariciiyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পাদপং যদি ভদ্ৰং ৱদথ, তৰ্হি তস্য ফলমপি সাধু ৱক্তৱ্যং, যদি চ পাদপং অসাধুং ৱদথ, তৰ্হি তস্য ফলমপ্যসাধু ৱক্তৱ্যং; যতঃ স্ৱীযস্ৱীযফলেন পাদপঃ পৰিচীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পাদপং যদি ভদ্রং ৱদথ, তর্হি তস্য ফলমপি সাধু ৱক্তৱ্যং, যদি চ পাদপং অসাধুং ৱদথ, তর্হি তস্য ফলমপ্যসাধু ৱক্তৱ্যং; যতঃ স্ৱীযস্ৱীযফলেন পাদপঃ পরিচীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပါဒပံ ယဒိ ဘဒြံ ဝဒထ, တရှိ တသျ ဖလမပိ သာဓု ဝက္တဝျံ, ယဒိ စ ပါဒပံ အသာဓုံ ဝဒထ, တရှိ တသျ ဖလမပျသာဓု ဝက္တဝျံ; ယတး သွီယသွီယဖလေန ပါဒပး ပရိစီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:33
11 अन्तरसन्दर्भाः  

he andhaa.h phiruu"silokaa aadau paanapaatraa.naa.m bhojanapaatraa.naa ncaabhyantara.m pari.skuruta, tena te.saa.m bahirapi pari.skaari.syate|


apara nca tarumuule.adhunaapi para"su.h sa.mlagnosti yastaruruttama.m phala.m na phalati sa chidyate.agnau nik.sipyate ca|


he mama bhraatara.h, u.dumbarataru.h ki.m jitaphalaani draak.saalataa vaa kim u.dumbaraphalaani phalitu.m "saknoti? tadvad eka.h prasrava.no lava.nami.s.te toye nirgamayitu.m na "saknoti|


ii"svarasya samiipavarttino bhavata tena sa yu.smaaka.m samiipavarttii bhavi.syati| he paapina.h, yuuya.m svakaraan pari.skurudhva.m| he dvimanolokaa.h, yuuya.m svaanta.hkara.naani "suciini kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्