Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 ataeva yu.smaanaha.m vadaami, manujaanaa.m sarvvaprakaarapaapaanaa.m nindaayaa"sca mar.sa.na.m bhavitu.m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar.sa.na.m bhavitu.m na "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অতএৱ যুষ্মানহং ৱদামি, মনুজানাং সৰ্ৱ্ৱপ্ৰকাৰপাপানাং নিন্দাযাশ্চ মৰ্ষণং ভৱিতুং শক্নোতি, কিন্তু পৱিত্ৰস্যাত্মনো ৱিৰুদ্ধনিন্দাযা মৰ্ষণং ভৱিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অতএৱ যুষ্মানহং ৱদামি, মনুজানাং সর্ৱ্ৱপ্রকারপাপানাং নিন্দাযাশ্চ মর্ষণং ভৱিতুং শক্নোতি, কিন্তু পৱিত্রস্যাত্মনো ৱিরুদ্ধনিন্দাযা মর্ষণং ভৱিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အတဧဝ ယုၐ္မာနဟံ ဝဒါမိ, မနုဇာနာံ သရွွပြကာရပါပါနာံ နိန္ဒာယာၑ္စ မရ္ၐဏံ ဘဝိတုံ ၑက္နောတိ, ကိန္တု ပဝိတြသျာတ္မနော ဝိရုဒ္ဓနိန္ဒာယာ မရ္ၐဏံ ဘဝိတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ataEva yuSmAnahaM vadAmi, manujAnAM sarvvaprakArapApAnAM nindAyAzca marSaNaM bhavituM zaknOti, kintu pavitrasyAtmanO viruddhanindAyA marSaNaM bhavituM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:31
15 अन्तरसन्दर्भाः  

anyacca ya.h ka"scin manujasutasya nindaabhaavena kaa ncit kathaa.m kathayati tasya tatpaapasya mocana.m bhavi.syati kintu yadi ka"scit pavitram aatmaana.m nindati tarhi tasya tatpaapasya mocana.m na bhavi.syati|


he anaaj naagraahakaa anta.hkara.ne "srava.ne caapavitralokaa.h yuuyam anavarata.m pavitrasyaatmana.h praatikuulyam aacaratha, yu.smaaka.m puurvvapuru.saa yaad.r"saa yuuyamapi taad.r"saa.h|


satyamatasya j naanapraapte.h para.m yadi vaya.m sva.mcchayaa paapaacaara.m kurmmastarhi paapaanaa.m k.rte .anyat kimapi balidaana.m naava"si.syate


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


ya ekak.rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta.h pavitrasyaatmano.a.m"sino jaataa


yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka.m paapaani k.sami.syate sarvvasmaad adharmmaaccaasmaan "suddhayi.syati|


ka"scid yadi svabhraataram am.rtyujanaka.m paapa.m kurvvanta.m pa"syati tarhi sa praarthanaa.m karotu tene"svarastasmai jiivana.m daasyati, arthato m.rtyujanaka.m paapa.m yena naakaaritasmai| kintu m.rtyujanakam eka.m paapam aaste tadadhi tena praarthanaa kriyataamityaha.m na vadaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्