Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk.sitaa.h santo yat karmmaakurvvan tat ki.m yu.smaabhi rnaapaa.thi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 স তান্ প্ৰত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কৰ্ম্মাকুৰ্ৱ্ৱন্ তৎ কিং যুষ্মাভি ৰ্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 স তান্ প্রত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কর্ম্মাকুর্ৱ্ৱন্ তৎ কিং যুষ্মাভি র্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 သ တာန် ပြတျာဝဒတ, ဒါယူဒ် တတ္သင်္ဂိနၑ္စ ဗုဘုက္ၐိတား သန္တော ယတ် ကရ္မ္မာကုရွွန် တတ် ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:3
13 अन्तरसन्दर्भाः  

tad vilokya phiruu"sino yii"su.m jagadu.h, pa"sya vi"sraamavaare yat karmmaakarttavya.m tadeva tava "si.syaa.h kurvvanti|


ye dar"saniiyaa.h puupaa.h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa.m pravi.s.tena tena bhuktaa.h|


anyacca vi"sraamavaare madhyemandira.m vi"sraamavaariiya.m niyama.m la"nvantopi yaajakaa nirdo.saa bhavanti, "saastramadhye kimidamapi yu.smaabhi rna pa.thita.m?


sa pratyuvaaca, prathamam ii"svaro naratvena naariitvena ca manujaan sasarja, tasmaat kathitavaan,


ta.m papracchu"sca, ime yad vadanti, tat ki.m tva.m "s.r.no.si? tato yii"sustaan avocat, satyam; stanyapaayi"si"suunaa nca baalakaanaa nca vaktrata.h| svakiiya.m mahimaana.m tva.m sa.mprakaa"sayasi svaya.m| etadvaakya.m yuuya.m ki.m naapa.thata?


apara.m m.rtaanaamutthaanamadhi yu.smaan pratiiyamii"svarokti.h,


apara nca, "sthapataya.h kari.syanti graavaa.na.m yantu tucchaka.m| praadhaanaprastara.h ko.ne sa eva sa.mbhavi.syati|


puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara.h" yaamimaa.m kathaa.m stambamadhye ti.s.than ii"svaro muusaamavaadiit m.rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki.m yu.smaabhi rnaapaa.thi?


yii"su.h pratyuvaaca, atraarthe vyavasthaayaa.m ki.m likhitamasti? tva.m kiid.rk pa.thasi?


yii"su.h pratyuvaaca daayuud tasya sa"ngina"sca k.sudhaarttaa.h ki.m cakru.h sa katham ii"svarasya mandira.m pravi"sya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्