Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kintu phiruu"sinastat "srutvaa gaditavanta.h, baalsibuubnaamno bhuutaraajasya saahaayya.m vinaa naaya.m bhuutaan tyaajayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু ফিৰূশিনস্তৎ শ্ৰুৎৱা গদিতৱন্তঃ, বাল্সিবূব্নাম্নো ভূতৰাজস্য সাহায্যং ৱিনা নাযং ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু ফিরূশিনস্তৎ শ্রুৎৱা গদিতৱন্তঃ, বাল্সিবূব্নাম্নো ভূতরাজস্য সাহায্যং ৱিনা নাযং ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု ဖိရူၑိနသ္တတ် ၑြုတွာ ဂဒိတဝန္တး, ဗာလ္သိဗူဗ္နာမ္နော ဘူတရာဇသျ သာဟာယျံ ဝိနာ နာယံ ဘူတာန် တျာဇယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:24
7 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


apara.m tau bahiryaata etasminnantare manujaa eka.m bhuutagrastamuuka.m tasya samiipam aaniitavanta.h|


kintu phiruu"sina.h kathayaa ncakru.h bhuutaadhipatinaa sa bhuutaan tyaajayati|


apara nca yiruu"saalama aagataa ye ye.adhyaapakaaste jagaduraya.m puru.so bhuutapatyaabi.s.tastena bhuutapatinaa bhuutaan tyaajayati|


anantara.m yii"sunaa kasmaaccid ekasmin muukabhuute tyaajite sati sa bhuutatyakto maanu.so vaakya.m vaktum aarebhe; tato lokaa.h sakalaa aa"scaryya.m menire|


kintu te.saa.m keciduucu rjanoya.m baalasibuubaa arthaad bhuutaraajena bhuutaan tyaajayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्