Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tato yii"sum apavaditu.m maanu.saa.h papracchu.h, vi"sraamavaare niraamayatva.m kara.niiya.m na vaa?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততো যীশুম্ অপৱদিতুং মানুষাঃ পপ্ৰচ্ছুঃ, ৱিশ্ৰামৱাৰে নিৰামযৎৱং কৰণীযং ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততো যীশুম্ অপৱদিতুং মানুষাঃ পপ্রচ্ছুঃ, ৱিশ্রামৱারে নিরামযৎৱং করণীযং ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတော ယီၑုမ် အပဝဒိတုံ မာနုၐား ပပြစ္ဆုး, ဝိၑြာမဝါရေ နိရာမယတွံ ကရဏီယံ န ဝါ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:10
21 अन्तरसन्दर्भाः  

tad vilokya phiruu"sino yii"su.m jagadu.h, pa"sya vi"sraamavaare yat karmmaakarttavya.m tadeva tava "si.syaa.h kurvvanti|


tadanantara.m phiruu"sinastatsamiipamaagatya paariik.situ.m ta.m papracchu.h, kasmaadapi kaara.naat nare.na svajaayaa parityaajyaa na vaa?


sa vi"sraamavaare tamarogi.na.m kari.syati navetyatra bahavastam apavaditu.m chidramapek.sitavanta.h|


santastamapavaditu.m tasya kathaayaa do.sa.m dharttamicchanto naanaakhyaanakathanaaya ta.m pravarttayitu.m kopayitu nca praarebhire|


kintu vi"sraamavaare yii"sunaa tasyaa.h svaasthyakara.naad bhajanagehasyaadhipati.h prakupya lokaan uvaaca, .sa.tsu dine.su lokai.h karmma karttavya.m tasmaaddheto.h svaasthyaartha.m te.su dine.su aagacchata, vi"sraamavaare maagacchata|


raajyaviparyyayakaarakoyam ityuktvaa manu.syamena.m mama nika.tamaanai.s.ta kintu pa"syata yu.smaaka.m samak.sam asya vicaara.m k.rtvaapi proktaapavaadaanuruupe.naasya kopyaparaadha.h sapramaa.no na jaata.h,


svamabhi.sikta.m raajaana.m vadanta.m kaimararaajaaya karadaana.m ni.sedhanta.m raajyaviparyyaya.m kurttu.m pravarttamaanam ena praaptaa vaya.m|


tasmaad yihuudiiyaa.h svastha.m nara.m vyaaharan adya vi"sraamavaare "sayaniiyamaadaaya na yaatavyam|


tasyaaste.su gha.t.te.su kilaalakampanam apek.sya andhakha nca"su.skaa"ngaadayo bahavo rogi.na.h patantasti.s.thanti sma|


ataeva vi"sraamavaare manu.syaa.naa.m tvakchede k.rte yadi muusaavyavasthaama"ngana.m na bhavati tarhi mayaa vi"sraamavaare maanu.sa.h sampuur.naruupe.na svastho.akaari tatkaara.naad yuuya.m ki.m mahya.m kupyatha?


te tamapavaditu.m pariik.saabhipraaye.na vaakyamidam ap.rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|


sa pumaan ii"svaraanna yata.h sa vi"sraamavaara.m na manyate| tatonye kecit pratyavadan paapii pumaan kim etaad.r"sam aa"scaryya.m karmma karttu.m "saknoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्