Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 vaa ki.m viik.situ.m vahirgatavanta.h? ki.m parihitasuuk.smavasana.m manujameka.m? pa"syata, ye suuk.smavasanaani paridadhati, te raajadhaanyaa.m ti.s.thanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्ठन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱা কিং ৱীক্ষিতুং ৱহিৰ্গতৱন্তঃ? কিং পৰিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পৰিদধতি, তে ৰাজধান্যাং তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱা কিং ৱীক্ষিতুং ৱহির্গতৱন্তঃ? কিং পরিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পরিদধতি, তে রাজধান্যাং তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝါ ကိံ ဝီက္ၐိတုံ ဝဟိရ္ဂတဝန္တး? ကိံ ပရိဟိတသူက္ၐ္မဝသနံ မနုဇမေကံ? ပၑျတ, ယေ သူက္ၐ္မဝသနာနိ ပရိဒဓတိ, တေ ရာဇဓာနျာံ တိၐ္ဌန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:8
11 अन्तरसन्दर्भाः  

anantara.m tayo.h prasthitayo ryii"su ryohanam uddi"sya janaan jagaada, yuuya.m ki.m dra.s.tu.m vahirmadhyepraantaram agacchata? ki.m vaatena kampita.m nala.m?


tarhi yuuya.m ki.m dra.s.tu.m bahiragamata, kimeka.m bhavi.syadvaadina.m? tadeva satya.m| yu.smaanaha.m vadaami, sa bhavi.syadvaadinopi mahaan;


etadvacana.m yi"sayiyabhavi.syadvaadinaa yohanamuddi"sya bhaa.sitam| yohano vasana.m mahaa"ngaromaja.m tasya ka.tau carmmaka.tibandhana.m; sa ca "suukakii.taan madhu ca bhuktavaan|


yuuya.m ki.m dra.s.tu.m niragamata? ki.m suuk.smavastraparidhaayina.m kamapi nara.m? kintu ye suuk.smam.rduvastraa.ni paridadhati suuttamaani dravyaa.ni bhu njate ca te raajadhaanii.su ti.s.thanti|


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


pari"sramakle"saabhyaa.m vaara.m vaara.m jaagara.nena k.sudhaat.r.s.naabhyaa.m bahuvaara.m niraahaare.na "siitanagnataabhyaa ncaaha.m kaala.m yaapitavaan|


pa"scaat mama dvaabhyaa.m saak.sibhyaa.m mayaa saamarthya.m daayi.syate taavu.s.tralomajavastraparihitau .sa.s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi.syadvaakyaani vadi.syata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्