Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yii"su.h pratyavocat, andhaa netraa.ni labhante, kha ncaa gacchanti, ku.s.thina.h svasthaa bhavanti, badhiraa.h "s.r.nvanti, m.rtaa jiivanta utti.s.thanti, daridraa.naa.m samiipe susa.mvaada.h pracaaryyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যীশুঃ প্ৰত্যৱোচৎ, অন্ধা নেত্ৰাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিৰাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দৰিদ্ৰাণাং সমীপে সুসংৱাদঃ প্ৰচাৰ্য্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যীশুঃ প্রত্যৱোচৎ, অন্ধা নেত্রাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিরাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দরিদ্রাণাং সমীপে সুসংৱাদঃ প্রচার্য্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယီၑုး ပြတျဝေါစတ်, အန္ဓာ နေတြာဏိ လဘန္တေ, ခဉ္စာ ဂစ္ဆန္တိ, ကုၐ္ဌိနး သွသ္ထာ ဘဝန္တိ, ဗဓိရား ၑၖဏွန္တိ, မၖတာ ဇီဝန္တ ဥတ္တိၐ္ဌန္တိ, ဒရိဒြာဏာံ သမီပေ သုသံဝါဒး ပြစာရျျတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:4
7 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


pa"scaat jananivaho bahuun kha ncaandhamuuka"su.skakaramaanu.saan aadaaya yii"so.h samiipamaagatya taccara.naantike sthaapayaamaasu.h, tata.h saa taan niraamayaan akarot|


tadanantaram andhakha ncalokaastasya samiipamaagataa.h, sa taan niraamayaan k.rtavaan|


tato yii"su.h kara.m prasaaryya tasyaa"nga.m sp.r"san vyaajahaara, sammanye.aha.m tva.m niraamayo bhava; tena sa tatk.sa.naat ku.s.thenaamoci|


ataeva pitaryyaha.m ti.s.thaami pitaa ca mayi ti.s.thati mamaasyaa.m kathaayaa.m pratyaya.m kuruta, no cet karmmaheto.h pratyaya.m kuruta|


kintu tatpramaa.naadapi mama gurutara.m pramaa.na.m vidyate pitaa maa.m pre.sya yadyat karmma samaapayitu.m "sakttimadadaat mayaa k.rta.m tattat karmma madarthe pramaa.na.m dadaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्