Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মনুজসুত আগত্য ভুক্তৱান্ পীতৱাংশ্চ, তেন লোকা ৱদন্তি, পশ্যত এষ ভোক্তা মদ্যপাতা চণ্ডালপাপিনাং বন্ধশ্চ, কিন্তু জ্ঞানিনো জ্ঞানৱ্যৱহাৰং নিৰ্দোষং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মনুজসুত আগত্য ভুক্তৱান্ পীতৱাংশ্চ, তেন লোকা ৱদন্তি, পশ্যত এষ ভোক্তা মদ্যপাতা চণ্ডালপাপিনাং বন্ধশ্চ, কিন্তু জ্ঞানিনো জ্ঞানৱ্যৱহারং নির্দোষং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မနုဇသုတ အာဂတျ ဘုက္တဝါန် ပီတဝါံၑ္စ, တေန လောကာ ဝဒန္တိ, ပၑျတ ဧၐ ဘောက္တာ မဒျပါတာ စဏ္ဍာလပါပိနာံ ဗန္ဓၑ္စ, ကိန္တု ဇ္ဉာနိနော ဇ္ဉာနဝျဝဟာရံ နိရ္ဒောၐံ ဇာနန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:19
19 अन्तरसन्दर्भाः  

ye yu.smaasu prema kurvvanti, yuuya.m yadi kevala.m tevveva prema kurutha, tarhi yu.smaaka.m ki.m phala.m bhavi.syati? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


anantara.m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g.rhe bhoktu.m gatavati te ta.m viik.situm aarebhire|


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


apara nca sarvve lokaa.h karama ncaayina"sca tasya vaakyaani "srutvaa yohanaa majjanena majjitaa.h parame"svara.m nirdo.sa.m menire|


tasmai vivaahaaya yii"sustasya "si.syaa"sca nimantritaa aasan|


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


tathaastu dhanyavaada"sca tejo j naana.m pra"sa.msana.m| "sauryya.m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare.asmaaka.m nitya.m nitya.m tathaastviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्