Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ittha.m yii"su.h svadvaada"sa"si.syaa.naamaaj naapana.m samaapya pure pura upade.s.tu.m susa.mvaada.m pracaarayitu.m tatsthaanaat pratasthe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুৰে পুৰ উপদেষ্টুং সুসংৱাদং প্ৰচাৰযিতুং তৎস্থানাৎ প্ৰতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুরে পুর উপদেষ্টুং সুসংৱাদং প্রচারযিতুং তৎস্থানাৎ প্রতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတ္ထံ ယီၑုး သွဒွါဒၑၑိၐျာဏာမာဇ္ဉာပနံ သမာပျ ပုရေ ပုရ ဥပဒေၐ္ဋုံ သုသံဝါဒံ ပြစာရယိတုံ တတ္သ္ထာနာတ် ပြတသ္ထေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:1
19 अन्तरसन्दर्भाः  

pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


yii"sunaite.su vaakye.su samaapite.su maanavaastadiiyopade"sam aa"scaryya.m menire|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


atha te gatvaa lokaanaa.m mana.hparaavarttanii.h kathaa pracaaritavanta.h|


tataste puna.h saahamino bhuutvaavadan, e.sa gaaliila etatsthaanaparyyante sarvvasmin yihuudaade"se sarvvaallokaanupadi"sya kuprav.rtti.m graahiitavaan|


apara nca yii"su rdvaada"sabhi.h "si.syai.h saarddha.m naanaanagare.su naanaagraame.su ca gacchan i"svariiyaraajatvasya susa.mvaada.m pracaarayitu.m praarebhe|


aha.m yathaa pituraaj naa g.rhiitvaa tasya premabhaajana.m ti.s.thaami tathaiva yuuyamapi yadi mamaaj naa guhliitha tarhi mama premabhaajanaani sthaasyatha|


aha.m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa.ni|


sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


jiivitam.rtobhayalokaanaa.m vicaara.m karttum ii"svaro ya.m niyuktavaan sa eva sa jana.h, imaa.m kathaa.m pracaarayitu.m tasmin pramaa.na.m daatu nca so.asmaan aaj naapayat|


yato vaya.m prabhuyii"sunaa kiid.r"siiraaj naa yu.smaasu samarpitavantastad yuuya.m jaaniitha|


yato yena kaaryya.m na kriyate tenaahaaro.api na kriyataamiti vaya.m yu.smatsamiipa upasthitikaale.api yu.smaan aadi"saama|


he bhraatara.h, asmatprabho ryii"sukhrii.s.tasya naamnaa vaya.m yu.smaan idam aadi"saama.h, asmatto yu.smaabhi ryaa "sik.salambhi taa.m vihaaya ka"scid bhraataa yadyavihitaacaara.m karoti tarhi yuuya.m tasmaat p.rthag bhavata|


ii"svare.na svasamaye prakaa"sitavyam asmaaka.m prabho ryii"sukhrii.s.tasyaagamana.m yaavat tvayaa ni.skala"nkatvena nirddo.satvena ca vidhii rak.syataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्