Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 aamayagrastaan svasthaan kuruta, ku.s.thina.h pari.skuruta, m.rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya.m yuuyam alabhadhva.m vinaiva muulya.m vi"sraa.nayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 আমযগ্ৰস্তান্ স্ৱস্থান্ কুৰুত, কুষ্ঠিনঃ পৰিষ্কুৰুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্ৰাণযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 আমযগ্রস্তান্ স্ৱস্থান্ কুরুত, কুষ্ঠিনঃ পরিষ্কুরুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্রাণযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အာမယဂြသ္တာန် သွသ္ထာန် ကုရုတ, ကုၐ္ဌိနး ပရိၐ္ကုရုတ, မၖတလောကာန် ဇီဝယတ, ဘူတာန် တျာဇယတ, ဝိနာ မူလျံ ယူယမ် အလဘဓွံ ဝိနဲဝ မူလျံ ဝိၑြာဏယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:8
15 अन्तरसन्दर्भाः  

anantara.m yii"su rdvaada"sa"si.syaan aahuuyaamedhyabhuutaan tyaajayitu.m sarvvaprakaararogaan pii.daa"sca "samayitu.m tebhya.h saamarthyamadaat|


gatvaa gatvaa svargasya raajatva.m savidhamabhavat, etaa.m kathaa.m pracaarayata|


kintu sve.saa.m ka.tibandhe.su svar.naruupyataamraa.naa.m kimapi na g.rhliita|


apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|


tannagarasthaan rogi.na.h svasthaan kari.syatha, ii"svariiya.m raajya.m yu.smaakam antikam aagamat kathaametaa nca pracaarayi.syatha|


tadaa pitaro gaditavaan mama nika.te svar.naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii.s.tasya naamnaa tvamutthaaya gamanaagamane kuru|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्