Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kinaaniiya.h "simon, ya ii.skariyotiiyayihuudaa.h khrii.s.ta.m parakare.arpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিনানীযঃ শিমোন্, য ঈষ্কৰিযোতীযযিহূদাঃ খ্ৰীষ্টং পৰকৰেঽৰ্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিনানীযঃ শিমোন্, য ঈষ্করিযোতীযযিহূদাঃ খ্রীষ্টং পরকরেঽর্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိနာနီယး ၑိမောန်, ယ ဤၐ္ကရိယောတီယယိဟူဒါး ခြီၐ္ဋံ ပရကရေ'ရ္ပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:4
19 अन्तरसन्दर्भाः  

tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,


yadi yu.smaaka.m kare.su yii"su.m samarpayaami, tarhi ki.m daasyatha? tadaanii.m te tasmai tri.m"sanmudraa daatu.m sthiriik.rtavanta.h|


yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


etatkathaakathanakaale dvaada"sa"si.syaa.naameko yihuudaanaamako mukhyayaajakalokapraaciinai.h prahitaan asidhaariya.s.tidhaari.no manujaan g.rhiitvaa tatsamiipamupatasthau|


tato yii"so.h parakarevvarpayitaa yihuudaastatpraa.naada.n.daaj naa.m viditvaa santaptamanaa.h pradhaanayaajakalokapraaciinaanaa.m samak.sa.m taastrii.m"sanmudraa.h pratidaayaavaadiit,


tata.h para.m dvaada"saanaa.m "si.syaa.naameka ii.skariyotiiyayihuudaakhyo yii"su.m parakare.su samarpayitu.m pradhaanayaajakaanaa.m samiipamiyaaya|


imaa.m kathaa.m kathayati sa, etarhidvaada"saanaameko yihuudaa naamaa "si.sya.h pradhaanayaajakaanaam upaadhyaayaanaa.m praaciinalokaanaa nca sannidhe.h kha"ngalagu.dadhaari.no bahulokaan g.rhiitvaa tasya samiipa upasthitavaan|


etastin samaye dvaada"sa"si.sye.su ga.nita ii.skariyotiiyaruu.dhimaan yo yihuudaastasyaanta.hkara.na.m "saitaanaa"sritatvaat


etatkathaayaa.h kathanakaale dvaada"sa"si.syaa.naa.m madhye ga.nito yihuudaanaamaa janataasahitaste.saam agre calitvaa yii"so"scumbanaartha.m tadantikam aayayau|


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


kintu yu.smaaka.m madhye kecana avi"svaasina.h santi ke ke na vi"svasanti ko vaa ta.m parakare.su samarpayi.syati taan yii"suraaprathamaad vetti|


imaa.m katha.m sa "simona.h putram ii.skariiyotiiya.m yihuudaam uddi"sya kathitavaan yato dvaada"saanaa.m madhye ga.nita.h sa ta.m parakare.su samarpayi.syati|


nagara.m pravi"sya pitaro yaakuub yohan aandriya.h philipa.h thomaa barthajamayo mathiraalphiiyaputro yaakuub udyogaaी "simon yaakuubo bhraataa yihuudaa ete sarvve yatra sthaane pravasanti tasmin uparitanaprako.s.the praavi"san|


san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्