Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যদি শিষ্যো নিজগুৰো ৰ্দাসশ্চ স্ৱপ্ৰভোঃ সমানো ভৱতি তৰ্হি তদ্ যথেষ্টং| চেত্তৈৰ্গৃহপতিৰ্ভূতৰাজ উচ্যতে, তৰ্হি পৰিৱাৰাঃ কিং তথা ন ৱক্ষ্যন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যদি শিষ্যো নিজগুরো র্দাসশ্চ স্ৱপ্রভোঃ সমানো ভৱতি তর্হি তদ্ যথেষ্টং| চেত্তৈর্গৃহপতির্ভূতরাজ উচ্যতে, তর্হি পরিৱারাঃ কিং তথা ন ৱক্ষ্যন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယဒိ ၑိၐျော နိဇဂုရော ရ္ဒာသၑ္စ သွပြဘေား သမာနော ဘဝတိ တရှိ တဒ် ယထေၐ္ဋံ၊ စေတ္တဲရ္ဂၖဟပတိရ္ဘူတရာဇ ဥစျတေ, တရှိ ပရိဝါရား ကိံ တထာ န ဝက္ၐျန္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:25
13 अन्तरसन्दर्भाः  

kintu phiruu"sinastat "srutvaa gaditavanta.h, baalsibuubnaamno bhuutaraajasya saahaayya.m vinaa naaya.m bhuutaan tyaajayati|


aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu.smaaka.m santaanaa.h kena bhuutaan tyaajayanti? tasmaad yu.smaakam etadvicaarayitaarasta eva bhavi.syanti|


kintu phiruu"sina.h kathayaa ncakru.h bhuutaadhipatinaa sa bhuutaan tyaajayati|


tadaa yii"suravadat yena ka.msenaaha.m paasyaami tenaava"sya.m yuvaamapi paasyatha.h, yena majjanena caaha.m majjiyye tatra yuvaamapi majji.syethe|


apara nca yiruu"saalama aagataa ye ye.adhyaapakaaste jagaduraya.m puru.so bhuutapatyaabi.s.tastena bhuutapatinaa bhuutaan tyaajayati|


kintu te.saa.m keciduucu rjanoya.m baalasibuubaa arthaad bhuutaraajena bhuutaan tyaajayati|


tathaiva "saitaanapi svalokaan yadi viru.naddhi tadaa tasya raajya.m katha.m sthaasyati? baalasibuubaaha.m bhuutaan tyaajayaami yuuyamiti vadatha|


yadyaha.m baalasibuubaa bhuutaan tyaajayaami tarhi yu.smaaka.m santaanaa.h kena tyaajayanti? tasmaat taeva kathaayaa etasyaa vicaarayitaaro bhavi.syanti|


tato bahavo vyaaharan e.sa bhuutagrasta unmatta"sca, kuta etasya kathaa.m "s.r.nutha?


tadaa lokaa avadan tva.m bhuutagrastastvaa.m hantu.m ko yatate?


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्