Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 kintvittha.m samarpitaa yuuya.m katha.m kimuttara.m vak.syatha tatra maa cintayata, yatastadaa yu.smaabhi ryad vaktavya.m tat tadda.n.de yu.smanmana.h su samupasthaasyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্ত্ৱিত্থং সমৰ্পিতা যূযং কথং কিমুত্তৰং ৱক্ষ্যথ তত্ৰ মা চিন্তযত, যতস্তদা যুষ্মাভি ৰ্যদ্ ৱক্তৱ্যং তৎ তদ্দণ্ডে যুষ্মন্মনঃ সু সমুপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্ত্ৱিত্থং সমর্পিতা যূযং কথং কিমুত্তরং ৱক্ষ্যথ তত্র মা চিন্তযত, যতস্তদা যুষ্মাভি র্যদ্ ৱক্তৱ্যং তৎ তদ্দণ্ডে যুষ্মন্মনঃ সু সমুপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တွိတ္ထံ သမရ္ပိတာ ယူယံ ကထံ ကိမုတ္တရံ ဝက္ၐျထ တတြ မာ စိန္တယတ, ယတသ္တဒါ ယုၐ္မာဘိ ရျဒ် ဝက္တဝျံ တတ် တဒ္ဒဏ္ဍေ ယုၐ္မန္မနး သု သမုပသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:19
20 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi?


tasmaat asmaabhi.h kimatsyate? ki nca paayi.syate? ki.m vaa paridhaayi.syate, iti na cintayata|


"sva.h k.rte maa cintayata, "svaeva svaya.m svamuddi"sya cintayi.syati; adyatanii yaa cintaa saadyak.rte pracurataraa|


yadaa lokaa yu.smaan bhajanageha.m vicaarakart.rraajyakart.r.naa.m sammukha nca ne.syanti tadaa kena prakaare.na kimuttara.m vadi.syatha ki.m kathayi.syatha cetyatra maa cintayata;


yato yu.smaabhiryad yad vaktavya.m tat tasmin samayaeva pavitra aatmaa yu.smaan "sik.sayi.syati|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्