Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যুষ্মানহং তথ্যং ৱচ্মি ৱিচাৰদিনে তৎপুৰস্য দশাতঃ সিদোমমোৰাপুৰযোৰ্দশা সহ্যতৰা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যুষ্মানহং তথ্যং ৱচ্মি ৱিচারদিনে তৎপুরস্য দশাতঃ সিদোমমোরাপুরযোর্দশা সহ্যতরা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယုၐ္မာနဟံ တထျံ ဝစ္မိ ဝိစာရဒိနေ တတ္ပုရသျ ဒၑာတး သိဒေါမမောရာပုရယောရ္ဒၑာ သဟျတရာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:15
22 अन्तरसन्दर्भाः  

kintvaha.m yu.smaan vadaami, manujaa yaavantyaalasyavacaa.msi vadanti, vicaaradine taduttaramava"sya.m daatavya.m,


apara.m yu.smaan aha.m tathya.m vadaami yaavat vyomamedinyo rdhva.mso na bhavi.syati, taavat sarvvasmin saphale na jaate vyavasthaayaa ekaa maatraa bindurekopi vaa na lopsyate|


tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


sa yaan yaan lokaan mahyamadadaat te.saamekamapi na haarayitvaa "se.sadine sarvvaanaham utthaapayaami ida.m matprerayitu.h piturabhimata.m|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


kintu he bhraatara.h, yuuyam andhakaare.naav.rtaa na bhavatha tasmaat taddina.m taskara iva yu.smaan na praapsyati|


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


sidomam amoraa cetinaamake nagare bhavi.syataa.m du.s.taanaa.m d.r.s.taanta.m vidhaaya bhasmiik.rtya vinaa"sena da.n.ditavaan;


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


sa yaad.r"so .asti vayamapyetasmin jagati taad.r"saa bhavaama etasmaad vicaaradine .asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna.h siddhi.h|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्