Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu ye janaa yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa nca na "s.r.nvanti te.saa.m gehaat puraadvaa prasthaanakaale svapaduulii.h paatayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যে জনা যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাঞ্চ ন শৃণ্ৱন্তি তেষাং গেহাৎ পুৰাদ্ৱা প্ৰস্থানকালে স্ৱপদূলীঃ পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যে জনা যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাঞ্চ ন শৃণ্ৱন্তি তেষাং গেহাৎ পুরাদ্ৱা প্রস্থানকালে স্ৱপদূলীঃ পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယေ ဇနာ ယုၐ္မာကမာတိထျံ န ဝိဒဓတိ ယုၐ္မာကံ ကထာဉ္စ န ၑၖဏွန္တိ တေၐာံ ဂေဟာတ် ပုရာဒွါ ပြသ္ထာနကာလေ သွပဒူလီး ပါတယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:14
14 अन्तरसन्दर्भाः  

yadi sa yogyapaatra.m bhavati, tarhi tatkalyaa.na.m tasmai bhavi.syati, nocet saa"siiryu.smabhyameva bhavi.syati|


ya.h ka"scid etaad.r"sa.m k.sudrabaalakameka.m mama naamni g.rhlaati, sa maameva g.rhlaati|


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


ya.h ka"scidiid.r"sasya kasyaapi baalasyaatithya.m karoti sa mamaatithya.m karoti; ya.h ka"scinmamaatithya.m karoti sa kevalam mamaatithya.m karoti tanna matprerakasyaapyaatithya.m karoti|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


ata.h kaara.naat tau nijapadadhuuliiste.saa.m praatikuulyena paatayitveेkaniya.m nagara.m gatau|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्