Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 sa tathaiva bhaavayati, tadaanii.m parame"svarasya duuta.h svapne ta.m dar"sana.m dattvaa vyaajahaara, he daayuuda.h santaana yuu.saph tva.m nijaa.m jaayaa.m mariyamam aadaatu.m maa bhai.sii.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স তথৈৱ ভাৱযতি, তদানীং পৰমেশ্ৱৰস্য দূতঃ স্ৱপ্নে তং দৰ্শনং দত্ত্ৱা ৱ্যাজহাৰ, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মৰিযমম্ আদাতুং মা ভৈষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স তথৈৱ ভাৱযতি, তদানীং পরমেশ্ৱরস্য দূতঃ স্ৱপ্নে তং দর্শনং দত্ত্ৱা ৱ্যাজহার, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মরিযমম্ আদাতুং মা ভৈষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ တထဲဝ ဘာဝယတိ, တဒါနီံ ပရမေၑွရသျ ဒူတး သွပ္နေ တံ ဒရ္ၑနံ ဒတ္တွာ ဝျာဇဟာရ, ဟေ ဒါယူဒး သန္တာန ယူၐဖ် တွံ နိဇာံ ဇာယာံ မရိယမမ် အာဒါတုံ မာ ဘဲၐီး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 1:20
38 अन्तरसन्दर्भाः  

yii"sukhrii.s.tasya janma kaththate| mariyam naamikaa kanyaa yuu.saphe vaagdattaasiit, tadaa tayo.h sa"ngamaat praak saa kanyaa  pavitre.naatmanaa garbhavatii babhuuva|


pa"scaad herod raajasya samiipa.m punarapi gantu.m svapna ii"svare.na ni.siddhaa.h santo .anyena pathaa te nijade"sa.m prati pratasthire|


anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|


tadanantara.m heredi raajani m.rte parame"svarasya duuto misarde"se svapne dar"sana.m dattvaa yuu.saphe kathitavaan


kintu yihuudiiyade"se arkhilaayanaama raajakumaaro nijapitu rheroda.h pada.m praapya raajatva.m karotiiti ni"samya tat sthaana.m yaatu.m "sa"nkitavaan, pa"scaat svapna ii"svaraat prabodha.m praapya gaaliilde"sasya prade"saika.m prasthaaya naasarannaama nagara.m gatvaa tatra nyu.sitavaan,


apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|


sa duuto yo.sito jagaada, yuuya.m maa bhai.s.ta, kru"sahatayii"su.m m.rgayadhve tadaha.m vedmi|


tato duuta.h pratyuvaaca pa"sye"svarasya saak.saadvarttii jibraayelnaamaa duutoha.m tvayaa saha kathaa.m gaditu.m tubhyamimaa.m "subhavaarttaa.m daatu nca pre.sita.h|


tadaanii.m yuu.saph naama lekhitu.m vaagdattayaa svabhaaryyayaa garbbhavatyaa mariyamaa saha svaya.m daayuuda.h sajaativa.m"sa iti kaara.naad gaaliilprade"sasya naasaratnagaraad


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


kiirttayaama.h stava.m tasya h.r.s.taa"scollaasitaa vaya.m| yanme.sa"saavakasyaiva vivaahasamayo .abhavat| vaagdattaa caabhavat tasmai yaa kanyaa saa susajjitaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्