मत्ती 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 tasya suto yaakuub tasya suto yuu.saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii.s.tam (arthaad abhi.sikta.m) vadanti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari16 तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 তস্য সুতো যাকূব্ তস্য সুতো যূষফ্ তস্য জাযা মৰিযম্; তস্য গৰ্ভে যীশুৰজনি, তমেৱ খ্ৰীষ্টম্ (অৰ্থাদ্ অভিষিক্তং) ৱদন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 তস্য সুতো যাকূব্ তস্য সুতো যূষফ্ তস্য জাযা মরিযম্; তস্য গর্ভে যীশুরজনি, তমেৱ খ্রীষ্টম্ (অর্থাদ্ অভিষিক্তং) ৱদন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 တသျ သုတော ယာကူဗ် တသျ သုတော ယူၐဖ် တသျ ဇာယာ မရိယမ်; တသျ ဂရ္ဘေ ယီၑုရဇနိ, တမေဝ ခြီၐ္ဋမ် (အရ္ထာဒ် အဘိၐိက္တံ) ဝဒန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti| अध्यायं द्रष्टव्यम् |
anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|