Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 kintu yii"suravadat ta.m maa ni.sedhat, yato ya.h ka"scin mannaamnaa citra.m karmma karoti sa sahasaa maa.m ninditu.m na "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 কিন্তু যীশুৰৱদৎ তং মা নিষেধৎ, যতো যঃ কশ্চিন্ মন্নাম্না চিত্ৰং কৰ্ম্ম কৰোতি স সহসা মাং নিন্দিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 কিন্তু যীশুরৱদৎ তং মা নিষেধৎ, যতো যঃ কশ্চিন্ মন্নাম্না চিত্রং কর্ম্ম করোতি স সহসা মাং নিন্দিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ကိန္တု ယီၑုရဝဒတ် တံ မာ နိၐေဓတ်, ယတော ယး ကၑ္စိန် မန္နာမ္နာ စိတြံ ကရ္မ္မ ကရောတိ သ သဟသာ မာံ နိန္ဒိတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:39
11 अन्तरसन्दर्भाः  

atha yohan tamabraviit he guro, asmaakamananugaaminam eka.m tvaannaamnaa bhuutaan tyaajayanta.m vaya.m d.r.s.tavanta.h, asmaakamapa"scaadgaamitvaacca ta.m nya.sedhaama|


tathaa ya.h ka"scid yu.smaaka.m vipak.sataa.m na karoti sa yu.smaakameva sapak.sa.h|


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


itaraan prati susa.mvaada.m gho.sayitvaaha.m yat svayamagraahyo na bhavaami tadartha.m deham aahanmi va"siikurvve ca|


ki.m bahunaa? kaapa.tyaat saralabhaavaad vaa bhavet, yena kenacit prakaare.na khrii.s.tasya gho.sa.naa bhavatiityasmin aham aanandaamyaanandi.syaami ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्