Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tatastasya paridheyam iid.r"sam ujjvalahimapaa.na.dara.m jaata.m yad jagati kopi rajako na taad.rk paa.na.dara.m karttaa.m "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততস্তস্য পৰিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডৰং জাতং যদ্ জগতি কোপি ৰজকো ন তাদৃক্ পাণডৰং কৰ্ত্তাং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততস্তস্য পরিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডরং জাতং যদ্ জগতি কোপি রজকো ন তাদৃক্ পাণডরং কর্ত্তাং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတသ္တသျ ပရိဓေယမ် ဤဒၖၑမ် ဥဇ္ဇွလဟိမပါဏဍရံ ဇာတံ ယဒ် ဇဂတိ ကောပိ ရဇကော န တာဒၖက် ပါဏဍရံ ကရ္တ္တာံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:3
13 अन्तरसन्दर्भाः  

tadvadana.m vidyudvat tejomaya.m vasana.m hima"subhra nca|


apara nca eliyo muusaa"sca tebhyo dar"sana.m dattvaa yii"sunaa saha kathana.m karttumaarebhaate|


atha tasya praarthanakaale tasya mukhaak.rtiranyaruupaa jaataa, tadiiya.m vastramujjvala"sukla.m jaata.m|


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


ii"svarasya mahaabhojye milata, raaj naa.m kravyaa.ni senaapatiinaa.m kravyaa.ni viiraa.naa.m kravyaa.nya"svaanaa.m tadaaruu.dhaanaa nca kravyaa.ni daasamuktaanaa.m k.sudramahataa.m sarvve.saameva kravyaa.ni ca yu.smaabhi rbhak.sitavyaani|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्