मार्क 9:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 sa uvaaca, praarthanopavaasau vinaa kenaapyanyena karmma.naa bhuutamiid.r"sa.m tyaajayitu.m na "sakya.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari29 स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 স উৱাচ, প্ৰাৰ্থনোপৱাসৌ ৱিনা কেনাপ্যন্যেন কৰ্ম্মণা ভূতমীদৃশং ত্যাজযিতুং ন শক্যং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 স উৱাচ, প্রার্থনোপৱাসৌ ৱিনা কেনাপ্যন্যেন কর্ম্মণা ভূতমীদৃশং ত্যাজযিতুং ন শক্যং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 သ ဥဝါစ, ပြာရ္ထနောပဝါသော် ဝိနာ ကေနာပျနျေန ကရ္မ္မဏာ ဘူတမီဒၖၑံ တျာဇယိတုံ န ၑကျံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script29 sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNA bhUtamIdRzaM tyAjayituM na zakyaM| अध्यायं द्रष्टव्यम् |
yu.smaanaha.m tathya.m vacmi yadi yu.smaaka.m sar.sapaikamaatropi vi"svaaso jaayate, tarhi yu.smaabhirasmin "saile tvamita.h sthaanaat tat sthaana.m yaahiiti bruute sa tadaiva cali.syati, yu.smaaka.m kimapyasaadhya nca karmma na sthaasyaati| kintu praarthanopavaasau vinaitaad.r"so bhuuto na tyaajyeta|