Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 atha yii"sau g.rha.m pravi.s.te "si.syaa gupta.m ta.m papracchu.h, vayamena.m bhuuta.m tyaajayitu.m kuto na "saktaa.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অথ যীশৌ গৃহং প্ৰৱিষ্টে শিষ্যা গুপ্তং তং পপ্ৰচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অথ যীশৌ গৃহং প্রৱিষ্টে শিষ্যা গুপ্তং তং পপ্রচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အထ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ ၑိၐျာ ဂုပ္တံ တံ ပပြစ္ဆုး, ဝယမေနံ ဘူတံ တျာဇယိတုံ ကုတော န ၑက္တား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:28
11 अन्तरसन्दर्भाः  

anantara.m "si.syairaagatya so.ap.rcchyata, bhavataa tebhya.h kuto d.r.s.taantakathaa kathyate?


sarvvaan manujaan vis.rjya yii"sau g.rha.m pravi.s.te tacchi.syaa aagatya yii"save kathitavanta.h, k.setrasya vanyayavasiiyad.r.s.taantakathaam bhavaana asmaan spa.s.tiik.rtya vadatu|


tadaa pitarasta.m pratyavadat, d.r.s.taantamimamasmaan bodhayatu|


tadanantara.m yii"sai katipayadinaani vilambya puna.h kapharnaahuumnagara.m pravi.s.te sa g.rha aasta iti ki.mvadantyaa tatk.sa.na.m tatsamiipa.m bahavo lokaa aagatya samupatasthu.h,


anantara.m te nive"sana.m gataa.h, kintu tatraapi punarmahaan janasamaagamo .abhavat tasmaatte bhoktumapyavakaa"sa.m na praaptaa.h|


tadanantara.m nirjanasamaye tatsa"ngino dvaada"sa"si.syaa"sca ta.m tadd.r.s.taantavaakyasyaartha.m papracchu.h|


d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|


tata.h sa lokaan hitvaa g.rhamadhya.m pravi.s.tastadaa "si.syaastad.r.s.taantavaakyaartha.m papracchu.h|


kintu kara.m dh.rtvaa yii"sunotthaapita.h sa uttasthau|


sa uvaaca, praarthanopavaasau vinaa kenaapyanyena karmma.naa bhuutamiid.r"sa.m tyaajayitu.m na "sakya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्