Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yadaasau bhuutastamaakramate tadaiva paatasati tathaa sa phe.naayate, dantairdantaan ghar.sati k.sii.no bhavati ca; tato hetosta.m bhuuta.m tyaajayitu.m bhavacchi.syaan niveditavaan kintu te na "seku.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যদাসৌ ভূতস্তমাক্ৰমতে তদৈৱ পাতসতি তথা স ফেণাযতে, দন্তৈৰ্দন্তান্ ঘৰ্ষতি ক্ষীণো ভৱতি চ; ততো হেতোস্তং ভূতং ত্যাজযিতুং ভৱচ্ছিষ্যান্ নিৱেদিতৱান্ কিন্তু তে ন শেকুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যদাসৌ ভূতস্তমাক্রমতে তদৈৱ পাতসতি তথা স ফেণাযতে, দন্তৈর্দন্তান্ ঘর্ষতি ক্ষীণো ভৱতি চ; ততো হেতোস্তং ভূতং ত্যাজযিতুং ভৱচ্ছিষ্যান্ নিৱেদিতৱান্ কিন্তু তে ন শেকুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယဒါသော် ဘူတသ္တမာကြမတေ တဒဲဝ ပါတသတိ တထာ သ ဖေဏာယတေ, ဒန္တဲရ္ဒန္တာန် ဃရ္ၐတိ က္ၐီဏော ဘဝတိ စ; တတော ဟေတောသ္တံ ဘူတံ တျာဇယိတုံ ဘဝစ္ဆိၐျာန် နိဝေဒိတဝါန် ကိန္တု တေ န ၑေကုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:18
16 अन्तरसन्दर्भाः  

tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|


tasmaad bhavata.h "si.syaa.naa.m samiipe tamaanaya.m kintu te ta.m svaastha.m karttu.m na "saktaa.h|


kintu yatra sthaane rodanadantaghar.sa.ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik.sesyante|


yu.smaanaha.m yathaartha.m vadaami kopi yadyetadgiri.m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida.m vaakyamava"sya.m gha.ti.syate, manasaa kimapi na sandihya cedida.m vi"svaset tarhi tasya vaakyaanusaare.na tad gha.ti.syate|


tato lokaanaa.m ka"scideka.h pratyavaadiit he guro mama suunu.m muuka.m bhuutadh.rta nca bhavadaasannam aanaya.m|


tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


tatastatsannidhi.m sa aaniiyata kintu ta.m d.r.s.tvaiva bhuuto baalaka.m dh.rtavaan; sa ca bhuumau patitvaa phe.naayamaano lulo.tha|


tadaa sa bhuuta"sciit"sabda.m k.rtvaa tamaapii.dya bahirjajaama, tato baalako m.rtakalpo babhuuva tasmaadaya.m m.rta_ityaneke kathayaamaasu.h|


imaa.m kathaa.m "srutvaa te mana.hsu biddhaa.h santasta.m prati dantaghar.sa.nam akurvvan|


svakiiyalajjaaphe.nodvamakaa.h praca.n.daa.h saamudratara"ngaa.h sadaakaala.m yaavat ghoratimirabhaagiini bhrama.nakaarii.ni nak.satraa.ni ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्