Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 anantara.m sa "si.syasamiipametya te.saa.m catu.hpaar"sve tai.h saha bahujanaan vivadamaanaan adhyaapakaa.m"sca d.r.s.tavaan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং স শিষ্যসমীপমেত্য তেষাং চতুঃপাৰ্শ্ৱে তৈঃ সহ বহুজনান্ ৱিৱদমানান্ অধ্যাপকাংশ্চ দৃষ্টৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং স শিষ্যসমীপমেত্য তেষাং চতুঃপার্শ্ৱে তৈঃ সহ বহুজনান্ ৱিৱদমানান্ অধ্যাপকাংশ্চ দৃষ্টৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ သ ၑိၐျသမီပမေတျ တေၐာံ စတုးပါရ္ၑွေ တဲး သဟ ဗဟုဇနာန် ဝိဝဒမာနာန် အဓျာပကာံၑ္စ ဒၖၐ္ဋဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:14
9 अन्तरसन्दर्भाः  

tva.m kenaade"sena karmmaa.nyetaani karo.si? tathaitaani karmmaa.ni karttaa.m kenaadi.s.tosi?


ta aagatya tamavadan, he guro bhavaan tathyabhaa.sii kasyaapyanurodha.m na manyate, pak.sapaata nca na karoti, yathaarthata ii"svariiya.m maarga.m dar"sayati vayametat prajaaniima.h, kaisaraaya karo deyo na vaa.m? vaya.m daasyaamo na vaa?


tadaa kiyanto.adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru.h, e.sa manu.sya etaad.r"siimii"svaranindaa.m kathaa.m kuta.h kathayati?


kintvaha.m yu.smaan vadaami , eliyaarthe lipi ryathaaste tathaiva sa etya yayau, lokaa: svecchaanuruupa.m tamabhivyavaharanti sma|


paulo bhajanabhavana.m gatvaa praaye.na maasatrayam ii"svarasya raajyasya vicaara.m k.rtvaa lokaan pravartya saahasena kathaamakathayat|


ya.h paapibhi.h svaviruddham etaad.r"sa.m vaipariitya.m so.dhavaan tam aalocayata tena yuuya.m svamana.hsu "sraantaa.h klaantaa"sca na bhavi.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्