Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tadaa "sma"saanaadutthaanasya kobhipraaya iti vicaaryya te tadvaakya.m sve.su gopaayaa ncakrire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদা শ্মশানাদুত্থানস্য কোভিপ্ৰায ইতি ৱিচাৰ্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্ৰিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদা শ্মশানাদুত্থানস্য কোভিপ্রায ইতি ৱিচার্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্রিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါ ၑ္မၑာနာဒုတ္ထာနသျ ကောဘိပြာယ ဣတိ ဝိစာရျျ တေ တဒွါကျံ သွေၐု ဂေါပါယာဉ္စကြိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:10
15 अन्तरसन्दर्भाः  

tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


atha te yii"su.m papracchu.h prathamata eliyenaagantavyam iti vaakya.m kuta upaadhyaayaa aahu.h?


kintu tatkathaa.m te naabudhyanta pra.s.tu nca bibhya.h|


tata.h para.m gireravaroha.nakaale sa taan gaa.dham duutyaadide"sa yaavannarasuuno.h "sma"saanaadutthaana.m na bhavati, taavat dar"sanasyaasya vaarttaa yu.smaabhi.h kasmaicidapi na vaktavyaa|


asyaa.h gha.tanaayaastaatparyya.m "si.syaa.h prathama.m naabudhyanta, kintu yii"sau mahimaana.m praapte sati vaakyamida.m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm.rtavanta.h|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्