Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tata.h sa taallokaan bhuvi samupave.s.tum aadi"sya taan sapta puupaan dh.rtvaa ii"svaragu.naan anukiirttayaamaasa, bha.mktvaa parive.sayitu.m "si.syaan prati dadau, tataste lokebhya.h parive.sayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱৰগুণান্ অনুকীৰ্ত্তযামাস, ভংক্ত্ৱা পৰিৱেষযিতুং শিষ্যান্ প্ৰতি দদৌ, ততস্তে লোকেভ্যঃ পৰিৱেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱরগুণান্ অনুকীর্ত্তযামাস, ভংক্ত্ৱা পরিৱেষযিতুং শিষ্যান্ প্রতি দদৌ, ততস্তে লোকেভ্যঃ পরিৱেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ တာလ္လောကာန် ဘုဝိ သမုပဝေၐ္ဋုမ် အာဒိၑျ တာန် သပ္တ ပူပါန် ဓၖတွာ ဤၑွရဂုဏာန် အနုကီရ္တ္တယာမာသ, ဘံက္တွာ ပရိဝေၐယိတုံ ၑိၐျာန် ပြတိ ဒဒေါ်, တတသ္တေ လောကေဘျး ပရိဝေၐယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:6
18 अन्तरसन्दर्भाः  

anantara.m te.saama"sanakaale yii"su.h puupamaadaaye"svariiyagu.naananuudya bha.mktvaa "si.syebhya.h pradaaya jagaada, madvapu.hsvaruupamima.m g.rhiitvaa khaadata|


apara nca yadaa catu.hsahasraa.naa.m puru.saa.naa.m madhye puupaan bha.mktvaadadaa.m tadaa yuuyam atiriktapuupaanaa.m kati .dallakaan g.rhiitavanta.h? te kathayaamaasu.h sapta.dallakaan|


tata.h sa taan papraccha yu.smaaka.m kati puupaa.h santi? te.akathayan sapta|


tathaa te.saa.m samiipe ye k.sudramatsyaa aasan taanapyaadaaya ii"svaragu.naan sa.mkiirtya parive.sayitum aadi.s.tavaan|


yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


pa"scaadbhojanopave"sakaale sa puupa.m g.rhiitvaa ii"svaragu.naan jagaada ta nca bha.mktvaa taabhyaa.m dadau|


tatastasya maataa daasaanavocad aya.m yad vadati tadeva kuruta|


kintu tata.h para.m prabhu ryatra ii"svarasya gu.naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara.naya aagaman|


yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्