Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 yato ya.h ka"scit svapraa.na.m rak.situmicchati sa ta.m haarayi.syati, kintu ya.h ka"scin madartha.m susa.mvaadaartha nca praa.na.m haarayati sa ta.m rak.si.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যতো যঃ কশ্চিৎ স্ৱপ্ৰাণং ৰক্ষিতুমিচ্ছতি স তং হাৰযিষ্যতি, কিন্তু যঃ কশ্চিন্ মদৰ্থং সুসংৱাদাৰ্থঞ্চ প্ৰাণং হাৰযতি স তং ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যতো যঃ কশ্চিৎ স্ৱপ্রাণং রক্ষিতুমিচ্ছতি স তং হারযিষ্যতি, কিন্তু যঃ কশ্চিন্ মদর্থং সুসংৱাদার্থঞ্চ প্রাণং হারযতি স তং রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယတော ယး ကၑ္စိတ် သွပြာဏံ ရက္ၐိတုမိစ္ဆတိ သ တံ ဟာရယိၐျတိ, ကိန္တု ယး ကၑ္စိန် မဒရ္ထံ သုသံဝါဒါရ္ထဉ္စ ပြာဏံ ဟာရယတိ သ တံ ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:35
27 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


yato ya.h praa.naan rak.situmicchati, sa taan haarayi.syati, kintu yo madartha.m nijapraa.naan haarayati, sa taan praapsyati|


anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


apara nca manuja.h sarvva.m jagat praapya yadi svapraa.na.m haarayati tarhi tasya ko laabha.h?


ya.h praa.naan rak.situ.m ce.s.ti.syate sa praa.naan haarayi.syati yastu praa.naan haarayi.syati saeva praa.naan rak.si.syati|


yato ya.h ka"scit svapraa.naan rirak.si.sati sa taan haarayi.syati, ya.h ka"scin madartha.m praa.naan haarayi.syati sa taan rak.si.syati|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


id.r"sa aacaara.h susa.mvaadaartha.m mayaa kriyate yato.aha.m tasya phalaanaa.m sahabhaagii bhavitumicchaami|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


yo.sita.h punarutthaanena m.rtaan aatmajaan lebhireे, apare ca "sre.s.thotthaanasya praapteraa"sayaa rak.saam ag.rhiitvaa taa.danena m.rtavanta.h|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्