Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 atha sa lokaan "si.syaa.m"scaahuuya jagaada ya.h ka"scin maamanugantum icchati sa aatmaana.m daamyatu, svakru"sa.m g.rhiitvaa matpa"scaad aayaatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অথ স লোকান্ শিষ্যাংশ্চাহূয জগাদ যঃ কশ্চিন্ মামনুগন্তুম্ ইচ্ছতি স আত্মানং দাম্যতু, স্ৱক্ৰুশং গৃহীৎৱা মৎপশ্চাদ্ আযাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অথ স লোকান্ শিষ্যাংশ্চাহূয জগাদ যঃ কশ্চিন্ মামনুগন্তুম্ ইচ্ছতি স আত্মানং দাম্যতু, স্ৱক্রুশং গৃহীৎৱা মৎপশ্চাদ্ আযাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အထ သ လောကာန် ၑိၐျာံၑ္စာဟူယ ဇဂါဒ ယး ကၑ္စိန် မာမနုဂန္တုမ် ဣစ္ဆတိ သ အာတ္မာနံ ဒါမျတု, သွကြုၑံ ဂၖဟီတွာ မတ္ပၑ္စာဒ် အာယာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:34
43 अन्तरसन्दर्भाः  

ya.h svakru"sa.m g.rhlan matpa"scaannaiti, seाpi na madarha.h|


anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


pa"scaatte bahirbhuuya kurii.niiya.m "simonnaamakameka.m vilokya kru"sa.m vo.dhu.m tamaadadire|


tadaa yii"susta.m vilokya snehena babhaa.se, tavaikasyaabhaava aaste; tva.m gatvaa sarvvasva.m vikriiya daridrebhyo vi"sraa.naya, tata.h svarge dhana.m praapsyasi; tata.h param etya kru"sa.m vahan madanuvarttii bhava|


atha sa lokaanaahuuya babhaa.se yuuya.m sarvve madvaakya.m "s.r.nuta budhyadhva nca|


tata.h sa lokaan uvaaca, sa.mkiir.nadvaare.na prave.s.tu.m yataghva.m, yatoha.m yu.smaan vadaami, bahava.h prave.s.tu.m ce.s.ti.syante kintu na "sak.syanti|


tadvad yu.smaaka.m madhye ya.h ka"scin madartha.m sarvvasva.m haatu.m na "saknoti sa mama "si.syo bhavitu.m na "sak.syati|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


pa"scaad yii"su.h sarvvajanaanaa.m kar.nagocare "si.syaanuvaaca,


apara.m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu.m vaa nchati tarhi sa sva.m daamyatu, dine dine kru"sa.m g.rhiitvaa ca mama pa"scaadaagacchatu|


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


tata.h para.m yii"su.h kru"sa.m vahan "sira.hkapaalam arthaad yad ibriiyabhaa.sayaa gulgaltaa.m vadanti tasmin sthaana upasthita.h|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


vaya.m yat paapasya daasaa.h puna rna bhavaamastadartham asmaaka.m paaparuupa"sariirasya vinaa"saartham asmaaka.m puraatanapuru.sastena saaka.m kru"se.ahanyateti vaya.m jaaniima.h|


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


asmatprabhunaa yii"sukhrii.s.tena yu.smatto mama yaa "slaaghaaste tasyaa.h "sapatha.m k.rtvaa kathayaami dine dine.aha.m m.rtyu.m gacchaami|


ato heto.h pi"sitaa"sana.m yadi mama bhraatu rvighnasvaruupa.m bhavet tarhyaha.m yat svabhraatu rvighnajanako na bhaveya.m tadartha.m yaavajjiivana.m pi"sita.m na bhok.sye|


sarvve.saam anaayatto.aha.m yad bhuuri"so lokaan pratipadye tadartha.m sarvve.saa.m daasatvama"ngiik.rtavaan|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa


kintu mama yadyat labhyam aasiit tat sarvvam aha.m khrii.s.tasyaanurodhaat k.satim amanye|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


yu.smanmadhye .avihitaacaari.na.h ke.api janaa vidyante te ca kaaryyam akurvvanta aalasyam aacarantiityasmaabhi.h "sruuyate|


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


asmaaka.m vinimayena khrii.s.ta.h "sariirasambandhe da.n.da.m bhuktavaan ato heto.h "sariirasambandhe yo da.n.da.m bhuktavaan sa paapaat mukta


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


yato .asmaaka.m prabhu ryii"sukhrii.s.to maa.m yat j naapitavaan tadanusaaraad duu.syametat mayaa "siighra.m tyaktavyam iti jaanaami|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्